________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥ ८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्य माता वासुदेवस्य जीवे गर्भे समुत्पन्ने सति चतुर्दशमहास्वनानां मध्ये सप्त महास्वमान् दृष्ट्वा जागर्ति । बलदेवस्य माता बलदेवस्य जीवे गर्भे समुत्पन्ने सति तेषां चतुर्दशस्वमानां मध्ये चत्वारः स्वमान् पश्यति । मण्डलीकस्य देशाऽधिपस्य माता मण्डलीकस्य जीवे गर्भे समुत्पन्ने तेषां चतुर्दशस्वमानां मध्ये एकं स्वमं दृष्ट्वा जागर्ति । ततोऽहो ! राजन् ! एते चतुर्दशमहास्त्रमाः त्रिशलया दृष्टा, एते उदाराः खमाः, एतेषां खमानां प्रभावादू भवताम्-एतानि फलानि भविष्यन्ति
अत्थलाभो देवाणुप्पिया !, भोगलाभो० पुत्तलाभो० सुक्खलाभो देवाणुप्पिया !, रज्जलाभो देवा एवं खलु देवाणुप्पिया ! तिसला खत्तियाणी नवहं मासाणं बहुपडिपुण्णाणं अद्धमाणं इंदिआणं वइकंताणं, तुम्हं कुलकेडं, कुलदीवं, कुलपव्वयं, कुलवडिंसगं, कुलतिलयं, कुलकित्तिकर, कुलवित्तिकर, कुलदिणयरं, कुलाहारं, कुलनंदिकरं, कुलजसकरं, कुलपायवं, कुलतंतुसंताणविवद्धणकरं, सुकुमालपाणिपायं, अहीणपडिपुण्णपंचिंदियसरीरं, लक्खण-वंजणगुणोवअं माणु-माणपमाणपडिपुण्ण सुजायसवंगसुंदरंगं ससिसोमाकारं, कंतं, पियदंसणं,
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं •
व्याख्या.
४
॥ ८४ ॥