________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुरूवं दारयं पयाहिसि ॥ ७८ ॥ से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते, जुवणगमणुप्पत्ते सूरे, वीरे, विकंते, विच्छिन्नविपुलबलवाहणे, चाउरंतचक्कवट्टी रजवई राया भविस्सइ, जिणे वा, तिलोगनायगे धम्मवरचाउरंतचक्कवट्टी ॥७९॥ तं उराला णं देवाणुप्पिया! तिसलाए खत्तियाणीए सुमिणा दिट्टा, जाव-आरुग्ग-तुट्ठि-दीहाऊ-कल्लाण-मंगल्लकारगा णं देवाणुप्पिआ ! तिसलाए खत्तियाणीए सुमिणा दिट्ठा ॥ ८ ॥ एतेषां खपानांप्रभावाद् अर्थस्य द्रव्यस्य लाभो भविष्यति।भोगस्य पञ्चेद्रियसुखस्य लाभो भविष्यति । पुत्रस्य लाभो भविष्यति । सौख्य राज्यलाभो भविष्यति । एवं खलु निश्चयेन त्रिशला नवभिर्मासैः,सार्धाष्टमदिवसः पूर्णर्भवतां कुलध्वजसदृशः अद्भूतत्वात् , कुले प्रदीपवत् प्रकाशकत्वात् , मङ्गलवाच कुलविषये पर्वतसदृशः अजय्यत्वात् , कुले मुकुटसदृशः सर्वेषां वन्दनीयत्वात्, कुले तिलकसदृशः कुटुम्बस्य शोभाकरत्वात् , कुले कीर्तिकरः, कुले वृत्तिकरोजीवनोपायकारी, कुले वृद्धिकारी, कुले समृद्धिकरः, कुले यशस्करः, कुलस्य आधारः, |कुले वृक्षसदृशः सर्वकुटुम्बस्याऽऽश्रयत्वात् , कुलस्य सन्ततः वृद्धिकरत्वात् पुत्र-पौत्र-प्रपौत्रादिसन्ततिवृद्धि
For Private and Personal Use Only