________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२०॥
मानस्तत्समयं न जानाति, च्युतोऽहमित्यपि जानाति । यदा च देवलोकात् च्युत्वा मरुदेव्याः गर्भे समुत्पन्न,
समुत्पन्नाकल्पदम तदा च मरुदेव्या चतुर्दशखमाः दृष्टाः, ते च नाभिकुलकरस्याऽग्रे निवेदिताः । नाभिकुलकरेणैव तेषाम् अर्थों | कलिका निवेदितः। तत्र स्खमलक्षणपाठकः कोऽपि नास्ति । स्वमविलोकने अयमेव विशेषः-मरुदेवी पूर्व वृषभं पश्य- वृत्तियुक्त. |ति । तेषां फलं च नाभिकुलकरमुखात् श्रुत्वा मरुदेवी प्रसन्ना सती तिष्ठति।
व्याख्या. ते णं काले णं ते णं समए णं, उसमे णं अरहा कोसलिए जे से गिम्हाणं पढमे मासे, पढमे पक्खे चित्तबहुले । तस्स णं चित्तबहुलस्स अट्टमी पक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं, या अद्धट्टमाणं राइंदियाणं, जाव-उत्तरासाढाहिं नक्खत्तेणं जोगमुवागयेणं, जाव-आरोग्गा आरोग्गं दारयं पयाया ॥२०८॥ तं चेव सवं, जाव-देवा, देवीओ य वसुहारवासं वासिंसु, सेसं तहेव । चारगसोहणं माणुम्माणवड्डणं उस्सुकमाइयट्रिइवडियजूयवज सत्वं भाणिअव्वं ॥२०९॥
अर्थः तस्मिन् काले तस्मिन् समये ऋषभोऽर्हन कौशलिकः उष्णकालस्य प्रथमे मासे, प्रथमे पक्षे, चैत्रवद्यलष्टम्या दिने नवभिर्मासैः, सप्तभिर्दिनैः अष्टिमदिनसहितैर्गर्भकाले सम्पूर्णे जाते सति, उत्तराषाढानक्षत्रे ॥२०॥
चन्द्रसंयोगे समागते सति आरोग्यया मरुदेव्या, आरोग्यः श्रीऋषभः पुत्रः प्रसूतः। तत्र सर्वम्-५६ दिकुमा-1
For Private and Personal Use Only