________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रसेनजितकुलकरः, तार्या चक्षुष्मती, षट्शतधनुष्यमितं शरीरम् आसीत् । धिक्कारेण दण्डनीतिः५। ततः षष्ठो युगलिको मरुदेवः कुलकरः समुत्पन्नः, तार्या श्रीकान्ता, तस्य धिक्कारेण दण्डनीतिः, तस्य पञ्चशतपञ्चाशद्वनुष्यमाणं शरीरमानम् ६। ततः सप्तमो नाभिकुलकरः । तद्भार्या मरुदेवी, तस्याऽपि धिक्कारेण दण्डनीतिः, तस्य च पञ्चशतपञ्चविंशतिधनुष्यमाणं शरीरमानम् आसीत् ७, स नाभिः सप्तमः कुलकरः सुखेन
तिष्ठति, यदा कश्चिद युगलिको वैरूपं करोति, तदा नाभिपाचे तं समानयति । पूर्व हकार-मकार-धिक्कारदINण्डनीतिरासीत् । तदानीं तु कश्चिद् युगलिकः कालमहिना दण्डनीत्या भयं च स्तोकं करोति । तस्मिन् समये| श्रीऋषभदेवो मरुदेव्या गर्भे सङ्क्रान्तोऽस्ति ।।
उसभे णं अरहा कोसलिए तिन्नाणोवगए आविहुत्था, तं जहा-चइस्सामिति जाणइ, जावसुमिणे पासइ, तं जहा-गयवसह० । सव्वं तहेव, नवरं-पढमं उसभं मुहेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साइ, सुमिणपाढगा नत्थि, नाभिकुलगरो सयमेव
वागरेइ ॥ २०७॥ VI अर्थ:-ऋषभोऽर्हन् कौशलिकस्त्रिभिमा॑नः सहितः आसीत् । देवलोकात् च्यविष्यामीति जानाति, च्यव
For Private and Personal Use Only