SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नोऽपि रङ्का जाताः, तथापि श्रावकाः साधूनां विशेषतो दानं ददुः । एको भिक्षुः साधून बहुमिक्षां प्रतिगृहं लभमानान् दृष्ट्वा प्राह-भोः! मह्यं दीक्षां ददातु। साधुभिः प्रोक्तम्-गुरवो जानन्ति। ततो गुरुसमीपे समागतः, गुरुभिाभं विभाव्य दीक्षांदत्वा यथेच्छ भोजितः, परं विचिकया चारित्राऽनुमोदनाद मृत्वा उज्जयिनीनगरे श्रेणिकराजः १, तत्पट्टे कोणिकः २, तत्पट्टे उदाईराजा ३, तत्प? नव नन्दाः १२, तत्पद्दे चन्द्रगुप्तः १३, तत्पट्टे बिन्दुसारः १४, तत्पट्टे अशोकश्रीः १५, तस्य पुत्रः कुणालः १६, तस्य पुत्रः संप्रतिनामा राजाभूत् १७ । तस्य हि जातमात्रस्यैव पितामहराज्यं मश्रिभिर्दत्तम् , अनुक्रमेण त्रिखण्डभोक्ता जातः । एकदा रथयात्रार्थम् आगतं श्रीआर्यमुहस्तिसूरिं दृष्ट्वा जातिस्मरणं ज्ञानम् उत्पन्नम्, ततः आगत्य गुरूणां पृष्टम्-हे स्वामिन् ! अव्यक्तसामायिकस्य किं फलम् ? ततो गुरुभिः प्रोक्तम्-राज्यादिकम् , ततो विशेषतः प्रत्ययो जात:, गुरुभिरपि उपयोगेन ज्ञातस्तस्य पूर्वभवः, प्रतिबोधितश्च । गृहीतश्रावकधर्मेण संप्रतिभूपेन सपादलक्षं नवीनाः (१२५०००) जिनप्रासादाः कारिताः। सपादकोटिबिम्बानि (१२५०००००) कारयित्वा प्रतिष्ठापितानि । त्रयोदशसहस्रा (१३०००) जीर्णोद्धाराः कारिताः । पञ्चनवतिसहस्रपित्तलमतिमाः (९५०००) कारिताः । सप्तशतानि (७००) दानशालाः सत्राकारा मण्डिताः । देवगृहप्रतिमादिभिस्त्रिखण्डामपि पृथिवीं मण्डितामकरोत् । करं मुक्त्वा पूर्व साधुवेषधारिखवंठप्रेषणादिना अनार्यदेशानपि साधुविहारयोग्यान् अकरोत् । अनार्यदेशीयभूपान् For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy