________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२०१॥
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
मरुदेवी श्रीऋषभदेवं दृष्ट्वा मनसि चिन्तयति-हे पुत्र ! त्वं सर्वेषां देवानां देवीनां च वल्लभः, अत्यन्नं सौभाग्ययुक्तः । देवागनाभिरेव लाल्यसे, इन्द्रेण अङ्गुष्ठे सञ्चारितामृतेनाऽऽहारं करोषि, तर्हि अहं केन गुणेन तव | जननी भवामि? । अथ च भगवतो देशेन ऊनं वर्षमभूत् । अस्मिन् समये इन्द्रो वंशस्थापनार्थ हस्ते इक्षयष्टिं गृहीत्वा आगच्छति । इन्द्रं च आगच्छन्तं दृष्ट्वा श्रीऋषभदेवो जानुभ्यां चलित्वा, इक्षुयष्टिं गृहीत्वा उत्थितः, इन्द्रेण मनसि ज्ञातम्-भगवतः इक्षुयष्टिभक्षणाऽभिलाषो जातः, ततः इक्ष्वाकुवंशो ज्ञेयः । अपरे तीर्थकरा बाल्यावस्थायाम् अङ्गुष्ठसञ्चारिताहारं कुर्वन्ति, पश्चादग्निपक्काऽमृताहारं गृह्णन्ति, ऋषभदेवस्तु देवाऽऽनीताद् देवकुरु-उत्तरकुरुक्षेत्रात् कल्पवृक्षफलाहारं कुर्वन्ति । संयमग्रहणानन्तरं प्रासुकाहारं गृह्णन्ति । अथ पुनर्मरुदेवी ऋषभदेवं धूलिधूसरशरीरं रममाणं दृष्ट्वा चक्षुर्निमील्य, हृदयेन संपीड्य तिष्ठति । अत्र कविर्भावं विचारयति-मरुदेवी चक्षुषी संमील्य मध्ये विलोकयति, मम हृदयं हर्षेण कियत् पूर्ण वर्तते । अथ कियत् पूरणीयमस्ति । हृदयं तु बाद्यदृष्ट्या विलोकयितुं न शक्यते । पुनरहं तव उपकारं किमपि कर्तुमशक्ता, त्वया तु मम बहून्युपकाराणि कृतानि । तव प्रभावात् सर्वैः देवेन्द्ररहं वन्दनीया, पूजनीया, नमनीया सजाता इत्युक्त्वा प्रमोदयति । एवं मातृपित्रोः मनोरथेन सह भगवान् श्रीऋषभदेवो बर्द्धते । अथ भगवान भोगसमर्थो जातस्तदा चतुर्निकायानां देवाः, देव्यश्च मिलित्वा सौधर्मेन्द्र इन्द्राण्या सहितश्चागत्य वरपक्षे इन्द्रादयो भूत्वा,
॥२०१॥
For Private and Personal Use Only