SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir किं प्रयोजनम् ? मनकेन खकीयं खरूपम् , आगमनप्रयोजनं च ज्ञापितम् । ततो गुरुः प्रकारान्तरेण आत्मानं ज्ञापयामास, संसारस्यासारतादर्शनेन प्रतियोधितो बभाषे-मम दीक्षां देहि । गुरुर्वक्ति-'यदि पितृसंबन्धं साधूनां न ज्ञापयसि तदा बतं ददामि'। मनकेन प्रतिपन्नम्। ततो दीक्षा दत्ता, गुरुणा स्तोकमायुर्ज्ञात्वा सिद्धान्तादुद्धृत्य दशवैकालिकं कृत्वा मनकस्य पठनाय दत्तम्, षण्मासेन पठितम् । ततो मनकश्चारित्रमाराध्य स्वर्ग गतः। श्राद्धा अग्निसंस्कारं कृत्वा गुरुपाचे आगतास्तदा यशोभद्रः पार्थेऽभूत् । गुरुमिरुपदेशो दत्तस्तदा गुरोर्नेत्रयोरश्रूणि पेतुः । ततो यशोभद्रेण, सङ्घन च प्रोक्तम्-हे पूज्य ! युष्माकम् अनेके साधवः परलोकं गच्छन्ति, परम् अश्रुपात: कदापि न दृष्टः सांप्रतं कथम् अश्रुपातः? गुरुः प्राह-मोहात्, को मोहः? गुरुणा प्रोक्तम्-अयं मनकोऽस्माकं |पुत्रो भवति । साधुभिः प्रोक्तम्-कथं न ज्ञापितः पुत्रसंबन्धः ? गुरुणा प्रोक्तम्-यदि पुत्रसंबन्धो ज्ञाप्यते तदा न कोऽपि वैयावृत्त्यं कारयति, तस्याऽकरणे च कथमात्मनः निस्तारः स्यात् ? ततो गुरुभिर्दशवकालिकं सिद्धान्ते पश्चात्क्षिप्यमाणं सङ्घन निवारितम् । ततः श्रीशय्यंभवसूरयः स्वकीयपट्टे यशोभद्रसूरि स्थापयित्वा श्रीवीरादष्टानवति ९८ वर्षे खर्ग जग्मुः ४॥ अथ श्रीयशोभद्रसूरितोऽग्रे संक्षेपवाचनया स्थविरावली व्याख्यायते संखित्तवायणाए अज्जजसभदाओ अग्गओ एवं थेरावली भणिया, तं जहा-थेरस्स णं अज्ज For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy