SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥८१॥ मित्तं यथा-दिव्य-उत्पात-अन्तरिक्ष-भौम-अङ्ग-स्वर-लक्षण-व्यञ्जनएतदष्टाङ्गनिमित्तम् । ततस्ते कौटुम्बिकपु-IN कल्पद्रुम रुषाः सिद्धार्थेन राज्ञा एवम्-उक्ताः सन्तो हर्षिताः, तुष्टाः, हृतहृदयाः संजाताः । सिद्धार्थस्य राज्ञ आदेशं कलिका विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य सिद्धार्थस्य राज्ञः सकाशात् प्रतिनिस्सरन्ति, निःसृत्य क्षत्रियकुण्डग्राममध्ये २ वृत्तियुक्त. भूत्वा यत्रैव स्वमलक्षणपाठकानां गृहाणि तत्रैव आगच्छन्ति, आगत्य खानलक्षणपाठकान् शब्दयन्ति, भो भोः व्याख्या. खमलक्षणपाठकाः! युष्मान् सिद्धार्थो राजा आह्वयति । ततस्ते खमलक्षणपाठकाः तेषां वचः श्रुत्वा हर्षिताः, संतुष्टाः संजाताः । नाताः, कृतबलिकर्माणः खकीय २ गृहेषु खकीय २देवान् पूजयन्ति, निर्मलानि वस्त्राणि परिदधति, कौतुकानि, मषीतिलकादिमङ्गलानि कुर्वन्ति, सर्षप-दूर्वाऽक्षतादीनि मस्तके धारयन्ति, दुःखनादिनि-1 वारणार्थ खकीयमङ्गलानि कुर्वन्ति, राज्यसभायां प्रवेशयोग्यानि माङ्गलिक्यकराणि अल्पमौल्यानि, बहुमोल्यानि आभरणानि धृतानि-अल्पमौल्यानि लोहमुद्रिकादीनि, बहुमौल्यानि स्वर्णरत्नमयानि आभरणानि तैः कृत्वा शरीराणि यैः अलंकृतानि सन्ति, एतादृशास्ते खामलक्षणपाठकाः खकीय २ गृहेभ्यो निर्गच्छन्ति, निर्गत्य ॥८१॥ खत्तियकुंडग्गामं नगरं मज्झमझेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवडिंसगपडिदुवारे, तेणेव उवागच्छंति, उवगच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ मिलंति, गओ मिलित्ता For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy