________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥८१॥
मित्तं यथा-दिव्य-उत्पात-अन्तरिक्ष-भौम-अङ्ग-स्वर-लक्षण-व्यञ्जनएतदष्टाङ्गनिमित्तम् । ततस्ते कौटुम्बिकपु-IN कल्पद्रुम रुषाः सिद्धार्थेन राज्ञा एवम्-उक्ताः सन्तो हर्षिताः, तुष्टाः, हृतहृदयाः संजाताः । सिद्धार्थस्य राज्ञ आदेशं कलिका विनयेन प्रतिशृण्वन्ति, प्रतिश्रुत्य सिद्धार्थस्य राज्ञः सकाशात् प्रतिनिस्सरन्ति, निःसृत्य क्षत्रियकुण्डग्राममध्ये २
वृत्तियुक्त. भूत्वा यत्रैव स्वमलक्षणपाठकानां गृहाणि तत्रैव आगच्छन्ति, आगत्य खानलक्षणपाठकान् शब्दयन्ति, भो भोः
व्याख्या. खमलक्षणपाठकाः! युष्मान् सिद्धार्थो राजा आह्वयति । ततस्ते खमलक्षणपाठकाः तेषां वचः श्रुत्वा हर्षिताः, संतुष्टाः संजाताः । नाताः, कृतबलिकर्माणः खकीय २ गृहेषु खकीय २देवान् पूजयन्ति, निर्मलानि वस्त्राणि परिदधति, कौतुकानि, मषीतिलकादिमङ्गलानि कुर्वन्ति, सर्षप-दूर्वाऽक्षतादीनि मस्तके धारयन्ति, दुःखनादिनि-1 वारणार्थ खकीयमङ्गलानि कुर्वन्ति, राज्यसभायां प्रवेशयोग्यानि माङ्गलिक्यकराणि अल्पमौल्यानि, बहुमोल्यानि आभरणानि धृतानि-अल्पमौल्यानि लोहमुद्रिकादीनि, बहुमौल्यानि स्वर्णरत्नमयानि आभरणानि तैः कृत्वा शरीराणि यैः अलंकृतानि सन्ति, एतादृशास्ते खामलक्षणपाठकाः खकीय २ गृहेभ्यो निर्गच्छन्ति, निर्गत्य
॥८१॥ खत्तियकुंडग्गामं नगरं मज्झमझेणं जेणेव सिद्धत्थस्स रण्णो भवणवरवडिंसगपडिदुवारे, तेणेव उवागच्छंति, उवगच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ मिलंति, गओ मिलित्ता
For Private and Personal Use Only