________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अट्रंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सदावेह ॥ तए णं ते कोडंबिअपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ-जाव-हियया, करयल-जावपडिसुगंति ॥६५॥ पडिसुणित्ता सिद्धत्थस्स खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मझमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई, तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खणपाढए सदाविति ॥६६॥ तए णं ते सुविणलक्खणपाढया सिद्धत्थस्स खत्तिअस्स कोडुबिअपुरिसेहिं सदाविआ समाणा हट्टतुट-जाव-हियया पहाया, कयबलिकम्मा कयकोउअ-मंगलपायच्छित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाई पवराइं परिहिआ अप्प-महग्घाभरणालंकियसरीरा सिद्धत्थय-हरिआलिआकयमंगलमुद्धाणा सएहिं २ गेहेहितो निग्गच्छंति, निग्गच्छित्ता ।
अथ सिद्धार्थो राजा कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वा एवम्-अवादीत् भो देवाऽनुप्रियाः ! शीघ्रम् एव अष्टाङ्गमहानिमित्तार्थपारगान अन्यान् अपि विविधशास्त्रकुशलान् , स्वपलक्षणपाठकान्, शब्दयत अष्टाङ्गनि
For Private and Personal Use Only