SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥२०९॥ कारितम् । तद्दिनं लोके 'अक्षयतृतीया' जाता । आदीश्वरस्य इक्षुरसेन पारणाम् अभूत् । अन्येषां तीर्थकराणां कल्पद्रुम परमान्नेन अभूत् । तदा सबैलोकैः श्रेयांसः पृष्टः-वयम् आहारदानं न विद्मः, त्वया भगवान् आहारार्थी कथं कलिका ज्ञातः? तदा श्रेयांसोभगवजीवेन सह अष्टभवसत्कंसम्बन्धम् अवादीत् । यदा भगवजीवो ललितादेवस्तदाऽहं वृत्तियुक्तं. स्वयंप्रभा देवी १, यदा च स्वामी वज्रजङ्घो राजा तदाऽहं श्रीमती राज्ञी २, पश्चाद् युगलिनौ ३, सौधर्मदेवलोक व्याख्या. उभौ मित्रौ ४, स्वामी वैद्यस्तदाहमपि मित्रः ५, अच्युतदेवलोकेऽपि मित्रः ६, वज्रनाभचक्रवतिर्यदा प्रभुरभूत् तदाहं सारथी७, तत्र च तीर्थंकरसमीपे दीक्षा गृहीता आसीत् । सा मुद्रा इदानीं भगवदर्शनान्मम स्मृता, तदा मया ज्ञातम् एते तीर्थकरा आहारार्थ भ्रमन्ति, एभ्यः शुद्धम् आहारं दातव्यम्, तत् श्रुत्वा लोकैः सर्वैरपि आहारविधिमा॑तः । अथ श्रीऋषभखामी ग्रामानुग्राम विहरन् बहुलीदेशे तक्षशिलायां बाहुबलराजधान्याम् | उपवने सन्ध्यासमये आगत्य कायोत्सर्ग स्थितः । तदा वनपालकेन आगत्य बाहुबलिने बर्दापनिका प्रदत्ता । बाहुबलिना चिन्तितम्-प्रातःसमये ऋद्धिं विस्तार्य पितरं वन्दिष्ये इति विचार्य प्रभाते यावत् चतुर्विधां सेना सन्जयति । अन्तःपुरादीन शृङ्गारयति । तावन्महती वेला लग्ना । भगवता सूर्योदये विहारः कृतः । भगवान् ||२०९॥ वायुरिव अप्रतिबद्धविहारी । पश्चादू बाहुबलि ऋद्धिं विस्तार्य आगत्य सकलं वनं विलोकितं, भगवन्तं अदृष्ट्वा | अतीव दूनो मनसि अज्ञासीत्-यदि अहं सन्ध्यायामेव आगमिष्यं तदाहं अदृक्ष्यं, मनसि महद् दुःखं कृत्वा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy