________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२०९॥
कारितम् । तद्दिनं लोके 'अक्षयतृतीया' जाता । आदीश्वरस्य इक्षुरसेन पारणाम् अभूत् । अन्येषां तीर्थकराणां
कल्पद्रुम परमान्नेन अभूत् । तदा सबैलोकैः श्रेयांसः पृष्टः-वयम् आहारदानं न विद्मः, त्वया भगवान् आहारार्थी कथं कलिका ज्ञातः? तदा श्रेयांसोभगवजीवेन सह अष्टभवसत्कंसम्बन्धम् अवादीत् । यदा भगवजीवो ललितादेवस्तदाऽहं वृत्तियुक्तं. स्वयंप्रभा देवी १, यदा च स्वामी वज्रजङ्घो राजा तदाऽहं श्रीमती राज्ञी २, पश्चाद् युगलिनौ ३, सौधर्मदेवलोक व्याख्या. उभौ मित्रौ ४, स्वामी वैद्यस्तदाहमपि मित्रः ५, अच्युतदेवलोकेऽपि मित्रः ६, वज्रनाभचक्रवतिर्यदा प्रभुरभूत् तदाहं सारथी७, तत्र च तीर्थंकरसमीपे दीक्षा गृहीता आसीत् । सा मुद्रा इदानीं भगवदर्शनान्मम स्मृता, तदा मया ज्ञातम् एते तीर्थकरा आहारार्थ भ्रमन्ति, एभ्यः शुद्धम् आहारं दातव्यम्, तत् श्रुत्वा लोकैः सर्वैरपि आहारविधिमा॑तः । अथ श्रीऋषभखामी ग्रामानुग्राम विहरन् बहुलीदेशे तक्षशिलायां बाहुबलराजधान्याम् | उपवने सन्ध्यासमये आगत्य कायोत्सर्ग स्थितः । तदा वनपालकेन आगत्य बाहुबलिने बर्दापनिका प्रदत्ता । बाहुबलिना चिन्तितम्-प्रातःसमये ऋद्धिं विस्तार्य पितरं वन्दिष्ये इति विचार्य प्रभाते यावत् चतुर्विधां सेना सन्जयति । अन्तःपुरादीन शृङ्गारयति । तावन्महती वेला लग्ना । भगवता सूर्योदये विहारः कृतः । भगवान् ||२०९॥ वायुरिव अप्रतिबद्धविहारी । पश्चादू बाहुबलि ऋद्धिं विस्तार्य आगत्य सकलं वनं विलोकितं, भगवन्तं अदृष्ट्वा | अतीव दूनो मनसि अज्ञासीत्-यदि अहं सन्ध्यायामेव आगमिष्यं तदाहं अदृक्ष्यं, मनसि महद् दुःखं कृत्वा
For Private and Personal Use Only