SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरभूतिप्रमुखाः यस्य स दशावतारः, पुनः कमनीया मनोज्ञा अञ्जनबत् कजलवद् द्युतिर्यस्य सः कमनीयाMञ्जनद्युतिः, एतादृशः श्रीपार्श्वनाथो वो युष्मान् पातु । एवम् आशीर्वादं श्रुत्वा सिद्धार्थों राजा तान् स्खमलक्षण-| पाठकान वन्दते, पूजते वस्त्राऽलंकारः, सत्कारयति सद्गुणकथनेन, स्तौति पुनःसन्मानयति आसन-अभ्युत्थानादिना, संतोषयति, पश्चाद् यानि पूर्व भद्रासनानि रचितानि सन्ति तेषु स्थापयति, यदा ते स्खमलक्षणपाठकाः सिंहासनेषु तिष्ठन्ति, तदाश्रीसिद्धार्थो राजा, त्रिशलां क्षत्रियाणींशब्दयति, शब्दयित्वा परिच्छदान्तरे भद्रासने स्थापयति । सा त्रिशलाऽपि पुष्प-फलैः परिपूर्णहस्ता सती वर्णभद्रासने तिष्ठति । ततः सिद्धार्थो राजा तान् स्वामलक्षणपाठकान् वदति-भो देवाऽनुप्रियाः ? अद्य त्रिशला शयनीयगृहे शय्यायां सुप्ता, ईषद् निद्रां गच्छन्ती चतुर्दशखमान् गज-वृषभ-सिंहादीन दृष्ट्वा जजागारतं एएसिं णं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ७१ ॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमढ़े सोच्चा, निसम्म हटतुट-जाव-हयहियया, ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा, For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy