________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरभूतिप्रमुखाः यस्य स दशावतारः, पुनः कमनीया मनोज्ञा अञ्जनबत् कजलवद् द्युतिर्यस्य सः कमनीयाMञ्जनद्युतिः, एतादृशः श्रीपार्श्वनाथो वो युष्मान् पातु । एवम् आशीर्वादं श्रुत्वा सिद्धार्थों राजा तान् स्खमलक्षण-|
पाठकान वन्दते, पूजते वस्त्राऽलंकारः, सत्कारयति सद्गुणकथनेन, स्तौति पुनःसन्मानयति आसन-अभ्युत्थानादिना, संतोषयति, पश्चाद् यानि पूर्व भद्रासनानि रचितानि सन्ति तेषु स्थापयति, यदा ते स्खमलक्षणपाठकाः सिंहासनेषु तिष्ठन्ति, तदाश्रीसिद्धार्थो राजा, त्रिशलां क्षत्रियाणींशब्दयति, शब्दयित्वा परिच्छदान्तरे भद्रासने स्थापयति । सा त्रिशलाऽपि पुष्प-फलैः परिपूर्णहस्ता सती वर्णभद्रासने तिष्ठति । ततः सिद्धार्थो राजा तान् स्वामलक्षणपाठकान् वदति-भो देवाऽनुप्रियाः ? अद्य त्रिशला शयनीयगृहे शय्यायां सुप्ता, ईषद् निद्रां गच्छन्ती चतुर्दशखमान् गज-वृषभ-सिंहादीन दृष्ट्वा जजागारतं एएसिं णं चउद्दसण्हं महासुमिणाणं देवाणुप्पिया ! उरालाणं के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सइ ? ॥ ७१ ॥ तए णं ते सुमिणलक्खणपाढगा सिद्धत्थस्स खत्तियस्स अंतिए एयमढ़े सोच्चा, निसम्म हटतुट-जाव-हयहियया, ते सुमिणे ओगिण्हंति, ओगिण्हित्ता ईहं अणुपविसंति, अणुपविसित्ता अन्नमन्नेणं सद्धिं संचालेंति, संचालित्ता तेसिं सुमिणाणं लट्ठा,
For Private and Personal Use Only