________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिधिः । तस्याः कर्णिकाया मध्ये श्रीदेवीवासयोग्यम् एकं महालयं वर्तते । तत् कीदृशम् ? एकक्रोशं लम्बम् , अर्धक्रोश पृथुलम्, किञ्चिन्यूनत्रिकोशं उच्चम् । तस्य प्रासादस्य त्रीणि द्वाराणि-एक पूर्वदिशि, द्वितियं दक्षिणदिशि, तृतीयम् उत्तरदिशिः पञ्चधनुश्शतानि उच्चानि, साद्विशतधनूंषि पृथुलानि सन्ति । तस्य गृहस्य मध्ये एका सार्धद्विशतधनुष्प्रमाणा मणीमयी वेदिका वर्तते । तस्या उपरि एका श्रीदेवतायोग्या शय्या वर्तते ॥ अथ यद् मौलं कमलं कथितं तद् अष्टोत्तरशतकमलैः वलयाकारेण परिवेष्टितं वर्तते । एतानि कमलानि मुख्यकमलाद् अर्धप्रमाणानि सन्ति । तेषु-अष्टोत्तरशतकमलेषु -श्रीदेव्या आभरणानि सन्ति । इति प्रथमो वलयः ॥१॥ पुनः प्रथमवलयपरितो वलयाऽऽकारेण कमलानां द्वितीयवलयो वर्तते । तत्र पूर्वदिशि श्रीदेव्याश्चतस्रो महत्तरा देव्यो वर्तन्ते । तासां चत्वारि कमलानि सन्ति ।। पुनः आग्नेयकोणे श्रीदेव्या आभ्यन्तरपर्षदि स्थातारो गुरुस्थानीया अष्टौ सहस्रा देवा वर्तन्ते । तेषां च अष्टौ सहस्राणि कमलानि सन्ति । दक्षिणदिशि श्रीदेव्याः मध्यमपर्पदि स्थातारोदशसहस्रदेवा मित्रस्थानीया वर्तन्ते । तेषां दशसहस्रकमलानि सन्ति ॥ पुनर्नैऋतीकोणे श्रीदेव्या द्वादशसहस्रप्रमाणाः किंकरस्थानीया देवा सन्ति । तेषां द्वादशसहस्रप्रमाणानि कमलानि वर्तन्ते ॥ पुनः पश्चिमदिशि श्रीदेव्याः(हस्ति-तुरंगम-रथ-पदाति-महिष-गान्धर्व-नाट्यरूपाणि) सप्त अनीकानि, तेषाम् अधिपतयः सन्ति । तेषां सप्त कमलानि सन्ति॥वायव्यकोणे, उत्तरदिशि, ईशानकोणे एतेषु त्रिषु दिक्षु श्रीदेव्याश्चतुःसहस्रप्रमाणाः सामानिका देवा वर्तन्ते। तेषां चतुःसहस्रकमलानि सन्ति। एवं दिशाम् अष्टकेन द्वितीयोवलयः॥२॥ पुनर्द्वितीयवलयस्य परितोवलयाऽऽकारेण तृतीयो
For Private and Personal Use Only