________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१९०॥
कल्पद्रुम
कलिका | श्रीकुन्थुनाथतीर्थकर-श्रीमहावीरयोर् ८ श्रीशान्तिनाथतीर्थ कर-श्रीमहावीरयोर् ९ श्रीधर्मनाथतीर्थकर--श्रीमहावीरयोर् वृत्तियुक्तं.
| व्याख्या. अन्तरं पल्योपमस्य एकश्चतुर्थो भागः, पञ्च- अन्तरं पादोनं पल्योपमम् , पञ्चषष्टिलक्षाः, अन्तरं त्रीणि सागरोपमाणि, पञ्चषष्टिलक्षाः,IN वष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः चतुरशीतिसहस्राश्च वर्षाणि, ततः परं ९८० चतुरशीतिसहस्राश्च वर्षाणि, ततः परं ९८० परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ॥ वषैः सिद्धान्तः पुस्तकारूढः ॥ वर्षेः सिद्धान्तः पुस्तकारूढः ॥
हिन्दी| ७ श्रीकुन्थुनाथजीके और श्रीमहावीर- ८ श्रीशांतिनाथजीके और श्रीमहावीरस्वा- ९ श्रीधर्मनाथजीके और श्रीमहावीरस्वास्वामिके एक पल्योपमका चोथाइ भाग, ६५ मिके पौणा पल्योपम, ६५ लाख, ८४ हजार मिके ३ सागरोपम, ६५ लाख, ८४ हजार लाख, ८४ हजार वर्षका अंतर है, उसके वर्षका अंतर है, उसके बाद ९८० वर्षे वर्षका अंतर है, उसके बाद ९८० वर्षे बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ सिद्धान्त लिखे गये ।।
सिद्धान्त लिखे गये ॥
॥१९॥
For Private and Personal Use Only