SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संस्कृत१० श्रीअनन्तनाथतीर्थकर-श्रीमहावीर- ११ श्रीविमलनाथतीर्थकर–श्रीमहावी- १२ श्रीवासुपूज्यतीर्थकर-श्रीमहावीरयोर् | योर् अन्तरं सप्त सागरोपमाणि, पञ्चषष्टिलक्षाः, रयोर् अन्तरं षोडश सागरोपमाणि, पञ्चष- अन्तरं षट्चत्वारिंशत् सागरोपमाणि, पञ्चचतुरशीतिसहस्राश्च वर्षाणि, ततः परं ९८०ष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः षष्टिलक्षाः, चतुरशीतिसहस्राश्च वर्षाणि, ततः वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ॥ परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढः ।। हिन्दी १० श्रीअनंतनाथजीके और श्रीमहावीर- ११ श्रीविमलनाथजीके और श्रीमहावीर- १२ श्रीवासुपूज्यजीके और श्रीमहावीर-10 स्वामिके सात सागरोपम, ६५ लाख, ८४ स्वामिके १६ सागरोपम, ६५ लाख, ८४ खामिके ४६ सागरोपम, ६५ लाख, ८४ | हजार वर्षका अंतर है, उसके बाद ९८० हजार वर्षका अंतर है, उसके बाद ९८० हजार वर्षका अंतर है, उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ।। वर्षे सिद्धान्त लिखे गये ॥ वर्षे सिद्धान्त लिखे गये ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy