SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ कस्य कस्य तीर्थंकरस्य वारके किं किम् आश्चर्यकं जातं तत् कथ्यते - शीतलनाथस्य समये हरिवंशकुलोत्पत्तिः ॥ १ ॥ नेमिनाथस्य समये कृष्णस्याऽमरकङ्कायां गमनम् |२| मल्लिनाथस्त्रीत्वेन तीर्थंकरः | ३| नवमतीर्थंकर| दशमतीर्थंकराऽन्तरालेऽसंयमिनां पूजा |४| आदीश्वरस्य मोक्षसमयेऽष्टोत्तरशतसाधूनाम् एकसमये मोक्षप्राप्तिः तथा ॥५॥ तथा गर्भहरणम् । ६। चमरेन्द्रोत्पातः । ७| प्रथमदेशनाया निष्फलत्वम् |८| सूर्याचन्द्रमसौ मूलविमानेन आगतौ । ९। गोशालकेन समवसरणे कृत उत्पातः । १०। एतानि पञ्चाश्चर्याणि श्रीमहावीरतीर्थे जातानि । नाम-गुत्तस्स वा कम्मस्स अक्खीणस्स, अवेइअस्स, अणिज्जिण्णस्स उदएणं जं णं अरिहंता वा, चक्क -बल-वासुदेवा वा अंतकुलेसु वा, पंत-तुच्छ-किविण-दरिद्द - भिक्खागकुलेसु वा आयाइंसु वा ३, नो चेव णं जोणीजम्मणनिक्खमणेणं निक्खमिंसु वा ३ ॥२२॥ अयं च णं समणे भगवं महावीरे इहेव जंबूद्दीवे दीवे भारहे वासे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडलसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिंसि गन्भत्ताए वक्ते ॥ २३ ॥ तं जीयमेयं तीय- पच्चपन्न - मणागयाणं सक्काणं, देविंदाणं, देवराईणं अरिहंते भगवं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy