________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥ ४९ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ष्यति । मद्वज्रं तत्पृष्ठे गमिष्यति । कश्चित्साधुम्, तीर्थंकरबिम्बं वा वज्रं मा विनाशयेत् इति विचिन्त्य पृष्ठतः सौधर्मेन्द्रः समाऽऽगत्य वीरशरणाऽऽगतं दृष्ट्वा, साधर्मी इति ज्ञात्वा मुक्तः । तथा श्रीवीरं स्तुत्वा, नत्वा, क्षामयित्वा, वज्रं लात्वा, चमरेन्द्रेण सह मैत्रीं कृत्वा स्वस्थाने गतः । चमरेन्द्रोऽपि स्वस्थानं प्राप्तः । इति चमरेन्द्रोत्पातम् । इति अष्टमम् आश्चर्यकम् ॥ अथ नवमम् आश्चर्यकं कथ्यते - 'रिसहो रिसहस्स सुया, भरहेण विवजिया नवनवई | अद्वेव भरहस्स सुया, सिद्धिगया एगसमयम्मि' ॥ १ ॥ अस्यार्थः - ऋषभदेवः, ऋषभदेवस्य | पुत्रा भरतविना नवनवतिः (९९), अष्टौ भरतपुत्रा एतेऽष्टोत्तरशतप्रमिताः साधवः पञ्चशतधनुः प्रमाणदेहाः, उत्कृष्टाऽवगाहनया एकस्मिन् समये एव मोक्षं गताः । इति नवमम् आश्चर्यकम् ॥ अथ दशमम् आश्चर्यक कथ्यते - श्रीसुविधिनाथस्य मुक्तिगमनाद् अनन्तरं कियान् कालो गतस्तदा साधूनां विच्छेदो जातः, लोकैर्यतीनां स्थानेऽसंयमिनः पूजिताः, वन्दिताः, मानिताश्च । इति दशमम् आश्चर्यकम् ॥ अनन्ता उत्सर्पिण्योऽवसर्पिण्यश्च यदा यान्ति तदा दशाऽऽश्वर्याणि जायन्ते । गाथा
रिसहे अहियसयसिद्धं सीयलजिणम्मि हरिवंसो । नेमिजिणे अमरकंकागमणं कण्हस्स संपन्नं ॥ १ ॥ इत्थीतित्थं मल्ली पूआ अस्संजयाण नवमजिणे । अवसेसा अच्छेरा वीरजिणेंदस्स तित्थम्मि ॥ २ ॥ सिरिरिसह - सीयले एक्केकं मल्लि-नमिनाहेयं । वीरजिणंदे पंचओ एवं सव्वेसु पाएणं ॥ ३ ॥
For Private and Personal Use Only
कल्पद्रुम कलिका
वृचियुक्तं. व्याख्या.
२
॥ ४९ ॥