SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राजसभा समागच्छति, मन्जनगृहादु निर्गच्छति तदा कीदृशः शोभते? धवलमहामेघाद् निस्सरन् सूर्य इव । गृहगण-नक्षत्र-तारागणानांमध्ये शशी चन्द्र इव लोकानां प्रियदर्शनो नरपतिर्मज्जनगृहाद निस्सरति-निस्मृत्य जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छित्ता सीहासणंसि पुरत्थाभिमुहे निसीअइ, निसीइत्ता अप्पणो उत्तरपुरच्छिमे दिसीभाए अट्ट भद्दासणाई सेअवस्थपञ्चुस्थयाइं सिद्धत्थयकयमंगलोवयाराई रयावेइ, रयावित्ता अप्पणो अदूरसामंते नाणामणिरयणमंडिअंअहिअपिच्छणिजं महग्धवरपट्टणुग्गयं सहपट्टभत्तिसयचित्तताणं ईहामिअ-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचितं अभितरिअं जवणिअं अंगावेइ, अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेअवत्थपञ्चत्थअं सुमउअं अंगसुहफरिसं ठाए खत्तिआणीए भद्दासणं रयावेइ, रयावित्ता ॥ ६३॥ अथ राजा सिद्धार्थो यत्र बाह्य सभागृहं तत्र आगच्छति, आगत्य च सिंहासने पूर्वाभिमुखस्तिष्ठति, आ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy