________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दृष्ट्वा कंसस्य लघुभ्राता अतिमुक्तकः संसाराद् विरक्तः सन् दीक्षां जग्राह । अथ वसुदेवस्य प्राग्भवस्वरूपं कथ्यते
वसुदेवः प्राग्भवे एकस्मिन् ग्रामे कश्चिन्नन्दिषेणनाम्ना कुलपुत्रको बभूव । बालत्वे एव तस्य मातापितरौ मृतौ, वपुषा स कुरूपः चतुःशिराः, वृद्धोदरो, लघुनेत्रः, दन्तुरो, लघुकर्णः मातुलगृहे वर्द्धितो यौवनावस्थायां कुरूपत्वात् सर्वाभिः स्त्रीभिः निन्द्यमानो हील्यमानश्च अनुक्रमेण मातुलस्याऽपि कन्याभिः परित्यज्यमानो मरणाय कृतनिश्चय एकस्मिन् पर्वतशिखरे झम्पां कुर्वन् साधुना मरणान्निवार्य दीक्षा ग्राहितः । ततश्च स नन्दिषेणसाधुः सर्वसाधूनां वैयावृत्ति कुर्वन् स्वयं च मासक्षमणपारणं तपः करोति, तदा इन्द्रेण प्रशंसितः, देवः साधुद्वयरूपं विधाय आगतः, तत्रैकोऽतीसारी, अपरो लघुः, तत्र अतीसारी वृद्धः साधुर्नन्दिषेणस्य स्कन्धे आरुह्य नन्दिपेणशरीरं बृहन्नीतिप्रवाहखरण्टितं | कृत्वा बहीं च निर्भर्त्सनां चकार, तथाऽपि नन्दिषेणोऽक्रोधः तद्वैयावृत्यदत्तचित्तो बभूव । ततो देवेन एवं कृत-IM परीक्षो बन्दितः स्वापराधं क्षामितश्च। एवं नन्दिषेणसाधुः बहु कालं संयम प्रपाल्य प्रान्ते अनशनं कृत्वा स्त्रीवल्लभोऽहं | जन्मान्तरे स्याम् , इति निदानवशात् वसुदेवत्वे उत्पन्नो नन्दिषेणजीवः । वसुदेवस्तु साक्षात् कन्दर्प इव रूपवान् , परमसौभाग्यधरः परममनोहरः शौरीपुरे यत्र यत्र मार्गे यदा यदा भ्रमति तत्र तत्र तदा तदा स्त्रीणां वृन्दं गृह-I कार्य त्यक्त्वा वसुदेवस्य पृष्टे भ्रमति । गृहाणि शून्यानि मुञ्चति, शिशवो रुदन्ति, पततः घृतकुम्भान् त्यजन्ति,
For Private and Personal Use Only