________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
त्तगं जाणेहि, जाव-ताव अहं गाहावइकुलं, जाव-काउस्सग्गं वा, ठाणं वा ठाइत्तए' से य से पडिसुणिज्जा, एवं से कप्पइ गाहावइकुलं तं चेव सत्वं भाणियत्वं । से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावइकुलं, जाव-काउस्सग्गं वा, ठाणं वा ठाइत्तए ॥ ५२ ॥ अर्थः-वर्षाकाले स्थितः साधुः, साध्वी च यदा वस्त्रं वा, पात्रं वा, कंबलं वा, पादमोञ्छनं वा, अन्यामुपधि | वा आतपे ईषत्तापयितुम् , प्रकर्षणाऽऽतपे तापयितुमिच्छेत् तदा एकं साधुं वा, अनेकान साधून वा पृच्छेत्, अनापृच्छय न इच्छेत् पृष्ट्वा कल्पते । अथ पुनः साधु गृहस्थस्य गृहे भक्त-पानार्थ निर्गन्तुम् , प्रविशितुं वा पुनरशनादिचतुर्विधमाहारं भोक्तुं वा इच्छेत् । पुनरुपाश्रयाहिश्चैत्यादौ, अथवा स्थण्डिलादौ विषये गन्तुं वा इच्छेत्, अथवा खाध्यायं कर्तुम् , कायोत्सर्ग कर्तुं वा इच्छेत्तदा साधुः किं कुर्यात् तदाह-पुरा साधुरागत्य एक कश्चिजनं प्रति प्रार्थयेत्, अथवा अनेकान् प्रार्थयेत्-'इच्छकार' हे महानुभाव ! यावदहं गृहस्थगृहादू भक्तपानीयमानीय आगच्छामि, यावत् कायोत्सर्गे तिष्ठामितावद् मम वस्त्र-पात्र-कम्बल-पादप्रोञ्छनो-पध्यादीनां चिन्ता भवद्भिः कार्या, इत्युक्ते सति साधुरेको वा, अनेके वा अनुमन्वते-आज्ञां ददते याहि त्वम्, त्वदुपकरणमस्माभिर्विलोक्यते तदा तस्य साधोभक्त-पानार्थ गमनम् , आहारं कर्तुम् , जिनगृहे, स्थण्डिले वा गमनम् ,
GAR
For Private and Personal Use Only