SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥२७४॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. कायोत्सर्गे वा स्थातुम्, खाध्यायं वा कर्तुं कल्पते । यदि कश्चित् साधुः प्रार्थनां नाऽनुमनुते तदा किमपि कर्तुंन कल्पते ॥ इत्यऽष्टादशमी समाचारी ॥ १८ ॥ अथ शयना-ऽऽसन-पट्टिकादीनां मानरूपा एकोनविंशतितमी कथ्यते वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा, निग्गंथीण वा अणभिग्गहियसिज्जा-55सणिएणं हुत्तए, आयाणमेयं, अणभिग्गहियसिज्जा-सणियस्स अणुच्चाकूइयस्स, अणट्टा बंधियस्स, अमियासणियस्स, अणातावियस्स, असमियस्स अभिक्खणं २ अपडिलेहणासी| लस्स, अपमजणासीलस्स तहा तहा णं संजमे दुराराहए भवइ ॥५३॥ अणादाणमेयं, अभि ग्गहियसिज्जासणियस्स उच्चाकूइयस्स अट्राबंधिस्स मियासांणयस्स आयावियस्स सामयस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणासीलस्स तहा २ संजमे सुआराहए भवइ ॥ ५४॥ अर्थः-वर्षाकाले स्थिता ये साधवः, साध्व्यश्च, तैर्निग्रन्थैः, निग्रन्थीभिच, अर्थात-साधु-साध्वीभिरनभिगृहीतशय्या-ऽऽसनैन भवितव्यम् एतावता वर्षाकाले साधूनाम् , साध्वीनां शय्या-शयनपहिका, आसनम्-चतु ॥२७४ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy