________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥२७३॥
पुनः खाध्यायं कर्तुम् , रात्री धर्मजागरिकया वा जागर्तुम् इत्यादिसर्वमाचार्यादीन् अनापृच्छय न करोति साधोगुर्वाज्ञां विना किमपि कर्तुं न कल्पते । यतो गुरवः सर्व लाभा-ऽलाभम् , गुण-दोषम् , हानिम्, वृद्धिं वा सर्व जानन्ति । यदि योग्यतां विलोकयन्ति तदा आज्ञा ददति, यद्यज्योग्यतां विलोकयन्ति तदा आज्ञां न ददति । एषा सप्तदशमी समाचारी ॥ १७ ॥ अथ वस्त्राऽऽतापन-भक्तग्रहण-कायोत्सर्गादौ अनुमतिग्रहणरूपा अष्टादशमी समाचारी कथ्यते
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
वासावासं पजोसविए भिक्खू इच्छिज्जा वत्थं वा, पडिग्गहं वा, कंबलं वा, पायपुंछणं वा, अण्णयरिं वा उवहिं आयावित्तए वा, पयावित्तए वा । नो से कप्पइ एगं वा, अणेगं वा अपडिपणवित्ता गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा असणं १, पाणं २, खाइमं ३, साइमं ४ आहारित्तए, बहिया विहारभूमिं वा, वियारभूमि वा, सज्झायं वा करित्तए, काउस्सग्गं वा, ठाणं वा ठाइत्तए । अस्थि य इत्थ केइ अभिसमण्णागए अहासपिणहिए एगे वा, अणेगे वा; कप्पइ से एवं वइत्तए-'इमं ता अजो ! तुम मुहु
॥२७३||
For Private and Personal Use Only