SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सित्ता अणेगवायाम - जोग - वग्गण - वामद्दण-मलजुद्धकरणेहिं संते परिस्संते, सयपाग-सहस्पागेहिं सुगंधरतिल्लमाइएहिं पीणणिज्जेहिं, दीवणिजेहिं, मयणिज्जेहिं, विहणिजे हिं, दप्पणिजेहिं, सविंदिय - गाय - पल्हायणिजेहिं अब्भंगिए समाणे तिल्लचम्मंसि निउणेहिं, पडिपुपणपाणि- पायसुकुमालकोमलतलेहिं पुरिसेहिं अभंगण - परिमद्दणुवलणकरण - गुणनिम्माएहि, छेएहिं दक्खेहिं, पट्ठेहिं, कुसलेहिं, मेहावीहिं, जिअपरिस्तमेहिं अट्टिसुहाए, मंससुहाए, तयासुहाए, रोमसुहाए, चउविहाए सुहपरिकम्मणाए संवाहणाए समाणे अवगयपरिसमे अट्टणसालाओ पडिनिक्खमइ ॥ ६१ ॥ पडिनिक्खमित्ता जेणेव मज्जणघरे तेणेव उवागच्छ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता । ततः सिद्धार्थो राजा अनशालायां मल्लयुद्धशालायाम् आगच्छति, आगत्य प्रविश्य च अनेकैर्व्यायामैर्दण्डानां भरणैः, पुनरुत्थानैः, निषीदनैः, इत्यादिपरिश्रमैर्योगः । गुणत्रिकादीनाम् उत्पादनम् । वल्गनम् उच्चैः, अधः, तिर्यक कूर्दनम् । व्यामर्दनं बाह्रोमोंटनम्, श्रमं करोति । ततो मल्लयुद्धं करोति । ततो मल्लयुद्धादिकं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy