________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र ॥७७॥
कृत्वा श्रान्तः, विशेषेण श्रान्तः । ततः पश्चात् शतपकं तैलम्-यत्र तैले शतसंख्या औषधयः प्रक्षिप्ताः सन्ति,
कल्पद्रुम अथवा यत् तैलं शतप्रमाणेन द्रव्येण निष्पन्नं वर्तते । तथा सहस्रपक्कं तैलम्-यत्र तैले सहस्रम् औषधयः प्रक्षिप्ता कलिका सन्ति, अथवा यत्तैलं सहस्रद्रव्येण निष्पन्नम् , तेन तैलेन सिद्धार्थो राजा मर्दनां कारयति सा मर्दना कीदृशी[. वृत्तियुक्त. गुणकरा वर्तते, प्रीणनकरा रस-रुधिर-धातूनां प्रीतिकारिका । पुनः कीदृशी मर्दना ? दीपनकरा यस्यां मर्द- व्याख्या. नायां कृतायां क्षुधाऽग्निीप्यते तस्माद् दीपनकरा । पुनः कथंभूता सा मर्दना ? दर्पनकरा, बलवृद्धिरुन्मादकरा, कामोद्दीपका । पुनः कीदृशी? बृंहणकरा मांसवृद्धिकरा, पुष्टिकरा । पुनः कीदृशी? सर्वेन्द्रिय-गात्रप्रह्लादकरा एतादृशी मदना । अथ ये मर्दनां कुर्वन्ति ते पुरुषाः कीदृशा वर्तन्ते ? संपूर्णहस्त-पादसहिताः, मुकुमालकर-1 चरणाऽङ्गुलिसहिताः । पुनस्ते पुरुषाः कीदृशाः सन्ति ? छेकाः, प्रवीणाः, दक्षाः, शीघ्र कार्यकर्तारः । पुनस्ते मर्दनकारकाः पुरुषाः कीदृशाः सन्ति ? प्रष्टाः, अन्यैः पृष्टव्याः । पुनः कीदृशाः? कुशलाः, अन्येभ्यो मर्दनकरेभ्यो विशेषज्ञाः । पुनः कीदृशाः ? मेधाविनो बुद्धिमन्तः । पुनः जितपरिश्रमाः। मर्दनकारकैः पुरुषैर्मर्दना कीदृशी कृता ? अस्थिसुखा, मांससुखा, त्वकमुग्वा, रोमसुग्वा चतुर्विधा सुरवकारिणी अङ्गशुश्रूषा कृता । तद-1॥ ७७॥ नन्तरं राजा सिद्धार्थः स्वस्थो जातः । ततः पश्चात् सिद्धार्थो राजा श्रमशालातो निस्सरति ॥ ६१॥ निस्सृत्य यत्र मजनस्य गृहं तत्र आगल्य, मजनगृहं प्रविशति,
सुखकारिणी सदनकारकैः
गृह पविशति सदार्थो राजा
For Private and Personal Use Only