SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥७७॥ कृत्वा श्रान्तः, विशेषेण श्रान्तः । ततः पश्चात् शतपकं तैलम्-यत्र तैले शतसंख्या औषधयः प्रक्षिप्ताः सन्ति, कल्पद्रुम अथवा यत् तैलं शतप्रमाणेन द्रव्येण निष्पन्नं वर्तते । तथा सहस्रपक्कं तैलम्-यत्र तैले सहस्रम् औषधयः प्रक्षिप्ता कलिका सन्ति, अथवा यत्तैलं सहस्रद्रव्येण निष्पन्नम् , तेन तैलेन सिद्धार्थो राजा मर्दनां कारयति सा मर्दना कीदृशी[. वृत्तियुक्त. गुणकरा वर्तते, प्रीणनकरा रस-रुधिर-धातूनां प्रीतिकारिका । पुनः कीदृशी मर्दना ? दीपनकरा यस्यां मर्द- व्याख्या. नायां कृतायां क्षुधाऽग्निीप्यते तस्माद् दीपनकरा । पुनः कथंभूता सा मर्दना ? दर्पनकरा, बलवृद्धिरुन्मादकरा, कामोद्दीपका । पुनः कीदृशी? बृंहणकरा मांसवृद्धिकरा, पुष्टिकरा । पुनः कीदृशी? सर्वेन्द्रिय-गात्रप्रह्लादकरा एतादृशी मदना । अथ ये मर्दनां कुर्वन्ति ते पुरुषाः कीदृशा वर्तन्ते ? संपूर्णहस्त-पादसहिताः, मुकुमालकर-1 चरणाऽङ्गुलिसहिताः । पुनस्ते पुरुषाः कीदृशाः सन्ति ? छेकाः, प्रवीणाः, दक्षाः, शीघ्र कार्यकर्तारः । पुनस्ते मर्दनकारकाः पुरुषाः कीदृशाः सन्ति ? प्रष्टाः, अन्यैः पृष्टव्याः । पुनः कीदृशाः? कुशलाः, अन्येभ्यो मर्दनकरेभ्यो विशेषज्ञाः । पुनः कीदृशाः ? मेधाविनो बुद्धिमन्तः । पुनः जितपरिश्रमाः। मर्दनकारकैः पुरुषैर्मर्दना कीदृशी कृता ? अस्थिसुखा, मांससुखा, त्वकमुग्वा, रोमसुग्वा चतुर्विधा सुरवकारिणी अङ्गशुश्रूषा कृता । तद-1॥ ७७॥ नन्तरं राजा सिद्धार्थः स्वस्थो जातः । ततः पश्चात् सिद्धार्थो राजा श्रमशालातो निस्सरति ॥ ६१॥ निस्सृत्य यत्र मजनस्य गृहं तत्र आगल्य, मजनगृहं प्रविशति, सुखकारिणी सदनकारकैः गृह पविशति सदार्थो राजा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy