SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्रं साप्त कमला एवं तद्वतम् । पूर्ववत अन्यामिन समय अग्निभा ॥१३८॥ सर्वैः श्रुता परं कोऽपि न प्रतिवुद्धः । प्रथमदेशना निष्फला जाता । ततः स्वामी रात्रौ एच सडेन सहितः। कल्पद्रुम वर्णकमलैः सञ्चरन्-तत्र सप्त कमलानि प्रदक्षिणया भ्रमन्ति, द्वे द्वे कमले चरणयोरधः समागच्छतः, देवानां कलिका माहात्म्यात् अयं खामिनो अतिशयः। एवं तद् रात्रौ एव द्वादशयोजनभूमि उल्लङ्घय खामी प्रातः मध्यमपा-1 वृचियुक्त. पायाः परिसरे आगतस्तत्र देवैः समवसरणं रचितम् । पूर्व दिग्द्वारे प्रविश्य अशोकवृक्षं त्रिः प्रदक्षणीकृत्य 'नमो व्याख्या. तित्थस्स' इत्युक्त्वा सिंहासनोपरि पूर्वाभिमुखो भगवान् तिष्ठति । अन्यासु तिसृषु दिक्षु तीर्थकरस्य प्रतिबिम्ब व्यन्तरदेवाः स्थापयन्ति । चतुर्मुखो भगवान् चतुःप्रकारधर्म दर्शयति । तस्मिन् समये तत्र नगर्या सोमिलनाना विप्रेण यज्ञकरणाय एकादश ब्राह्मणा उपाध्याया आहूताः। ते च अमी-इन्द्रभूतिः१, अग्निभूतिः२, वायुभूतिः |३, व्यक्तः ४, सुधर्मा ५, मण्डितः ६, मौर्यपुत्रः७, अकम्पितः ८, अचलभ्राता ९, मेतार्यः १०,प्रभासः ११ । एतेषां उपाध्यायानां वेदपदेषु पृथक् पृथक् सन्देहाः सन्ति । ते सन्देहाः उच्यन्ते-जीवोऽस्ति न वा १, कर्म वर्तते न वा २, जीवशरीरयोः ऐक्यमेव पृथगभावो वा ३, पञ्चभूतानि सन्ति न वा ४, यः अस्मिन् भवे यादृशो भवति तादृशोऽपि परभवे मृत्वा भवति न वा ५, जीवस्य बन्धमोक्षी वर्तेते न वा ६, देवाः सन्ति न वा ७, नारकाः। ॥१३॥ सन्ति न वा ८, पुण्यं वर्तते नवा, पापं वर्तते न वा ९, परलोको नाऽस्त्येव १०, मोक्षोऽस्ति न वा ११, एते सन्देहाः प्रत्येकं एकादशानामपि सन्ति। अथ तेषां परिवारः प्रथमतः पश्चानां पण्डितानां प्रत्येकं पञ्चशतस्य परिकरः, ततः For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy