________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तेणं कालेणं, तेणं समएणं समणे भगवं महावीरे अरहा जाए, जिणे, केवली, सवन्नू, सबदरिसी, सदेवमणुआसुरस्स लोगस्स परिआयं जाणइ, पासइ, सवलोए सबजीवाणं आगई, गई, ठिई, चवणं, उववायं, तकं, मणोमाणसिअं, भुत्तं, कडं, पडिसेवियं, आवीकम्म, रहोकम्म, अरहा, अरहस्सभागी, तं तं कालं मणवयकायजोगे वट्टमाणाणं सबलोए सबजीवाणं सवभावे जाणमाणे, पासमाणे विहरइ ॥ १२० ॥ अर्थः-ततः श्रमणो भगवान् महावीरः अर्हन् अष्टमहापातिहार्ययुक्तः सञ्जातः । अथवा अरिहा रागद्वेषरूपअरिघातकः अथवा अरहो न विद्यते रहो एकान्तं यस्य स अरहाः। पुनः जिनो रागद्वेषजेता, केवली केवलज्ञानी, सर्वज्ञः, सर्वदर्शी । पुनः देवैः मनुष्यैः असुरैः सहितस्य सर्वलोकस्य पर्यायान् उत्पत्तीन् स्थितिं गतिं आगति च्यवनं उत्पातं तर्क विचारं मनो-मानसिकं मन:-अन्तकरणं, मानसिकं मनश्चिन्तनरूपं सर्वं जानाति । पुनर्भुक्त |आहारादिकं, कृतं चौर्यादिकं, प्रतिसेवितं मैथुनादिकं, प्रकटं तथा प्रच्छन्नं सर्व जानाति, सर्व पश्यति । अथ | केवलज्ञाने उत्पन्ने सति देवैः समवसरणं कृतम् । लाभस्य अभावं जानन् अपि आचारव्यवहारार्थं क्षणमेकदेशना
For Private and Personal Use Only