SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गणधराणां स्थापना कृता । तेषां गणधराणां पूर्वपरिवार एव शिष्यत्वेन दत्तः । ततश्चन्दनबाला भगवद्वाणी कल्पसूत्र कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. ॥१४२॥ | ४-सुधर्मा-"पुरुषो वै पुरुषत्वमभुते पशवः पशुत्वम्" इत्यादिश्रुत्या स एवं वेत्ति-पुरुषो मृत्वा पुरुष एव जायते, पशुरपि पशुरेख जायते मृत्वा । परमेतद् मिथ्या । यतो वेदे एव समावेदितं "पापः पापेन कर्मणा, पुण्यः पुण्येन कर्मणा" अतो यादृशं कर्म तादृशं परभवे गमनम् , जन्मग्रहणं च-पापी पुरुषो नारको जायते, पुण्यवान् पशुरपि देवो भवति अतोऽस्य सा शङ्का निरस्ता । "पुरुषो बैं इत्यादिश्रुतिस्तु यदि 'पुण्यवान पुरुषः स्यात् तदा पुनरपि पुरुषो भवति' इत्येनमर्थ संख्यापयति ।। ५-मण्डितः- स एव विगुणो विभुन बध्यते” इत्यादिवेदवाक्यैः बन्ध-मोक्षविषये संदेग्धि । परं तस्य स संशयः अर्थाऽज्ञानादेव ।। सा श्रुतिरेवं प्रतिपादयति-यो विगुणो-गुणरहितः-सत्त्वादिरहितः स न बध्यते, न मुच्यते, स च अर्थः सत्य एव, यतो विगुणस्य बन्ध-मोक्षौ न विद्यते, अन्येषां तु तौ विद्यते एव, अन्यथा “पाप: पापेन कर्मणा" एवं वेदोऽपि कथं ज्ञापयेत् । अतस्तस्य संदेहो । नाशितः॥ ६-मौर्यपुत्रः-"को जानाति मायोपमान देवान्" इत्यादिवेदश्रुतिभि: स देवविषये संशेते । परं तस्य संशयो न युक्तः, यतः "स्वर्ग गच्छेद् यज्ञकारको देवो जायते" इत्यादिअर्थपरायणैर्वेदवाक्यैः देवसत्ता संस्थाप्यत एव । "को जानाति" इत्यादिवाक्यं तु देवानामनित्यत्वज्ञापनायेति ॥ ॥१४२॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy