________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यस्य स्मश्रु-कूर्चरोमाणि नोहतानि सन्ति स अव्यञ्जनजातः, तस्य लघुशिष्यस्य वैयावृत्त्यं करोति स साधुद्धिवारमपि गृहस्थस्य गृहे भक्त-पानार्थ निस्सरति, प्रविशति च । चेत् स तपस्यति तदा आचार्यादीनां वैयावृत्त्यं कर्तुं न शक्नोति, तपस्यतो वैयावृत्त्यस्याधिकं फलं वर्तते । अथवा वैयावृत्यकृत् साधुराचार्यो-पाध्याय-ग्लानलघुशिष्याद्यर्थं यदा ते आहारं मार्गयन्ति तदातेभ्यो गृहस्थगृहाद् आनीय ददाति, तेन वैयावृत्त्यकृद् द्विवारं भुङ्क्ते तदापि दूषणं नास्तीत्यर्थः॥ वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स कप्पइ एगं गोयरकालं, अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा, पिञ्चा, पडिग्गहगं संलिहिय, संपमज्जिय से य संथरिजा, कप्पइ से तदिवसं तेणेव भत्तटेणं पजोसवित्तए-से य नो संथरिजा, एवं से कप्पड दुच्चं पि गाहावडकुलं भत्ताए वा. पाणाए वा निक्खमित्तए वा. पविसित्तए वा ॥ २१॥ वासावासं पज्जोसवियस्स छ?भत्तियस्स भिक्खुस्स कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए वा, पाणाए वा निक्खमित्तए वा, पविसित्तए वा ॥ २२ ॥ वासावासं
For Private and Personal Use Only