________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥९९॥
अथ पञ्चमं व्याख्यानम् ।
कल्पद्रुम कलिका
वृत्तियुक्त. __ अहंतो भगवतः श्रीमन्महावीरदेवस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वणि समागते श्रीक-11 व्याख्या. ल्पसिद्धान्तस्य वाचना प्रवर्तते । तत्र त्रयोऽधिकाराः-तत्र प्रथम श्रीजिनचरित्रम्, तदनन्तरं स्थविरकल्पः, तदनन्तरं च साधुसामाचारीकल्पः । तत्र श्रीजिनचरित्राधिकारे पश्चानुपूर्ध्या श्रीमहावीरदेवस्य षट् कल्याणकानि व्याख्यायन्ते । तत्र प्रथमवाचनायां संक्षेपेण षट् कल्याणकानि उक्तानि, ततो द्वितीयवाचनायां विस्तरेण श्रीमहावीरदेवस्य च्यवनकल्याणकं वर्णितम् , तथा गर्भापहाराधिकारो वाचितः । तदनन्तरं तृतीयवाचनायां त्रिशलया दृष्टाश्चतुर्दशखमा विस्तरेण वर्णिताः । ततश्चतुर्थवाचनायां स्वमलक्षणपाठकानां खमविचारप्रश्नः, त्रिशलायाः शोक-हाँ दोहदाधिकारश्च, भगवतः श्रीमहावीरस्वामिनो जन्म यावद् वर्णितम् । अथ पञ्चमवाचनायां श्रीमहावीरस्य जन्ममहोत्सवो वर्ण्यते
॥ ९९॥ उद्योतस्त्रिजगत्यासीद् दध्यान दिवि दुन्दुभिः। नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥१॥ यदा श्रीमहावीरस्य जन्म जातं तदा त्रिषु लोकेषु उद्योत आसीत्, पुनस्तदा आकाशे देवदुन्दुभिः शब्दं
For Private and Personal Use Only