SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्र ॥९९॥ अथ पञ्चमं व्याख्यानम् । कल्पद्रुम कलिका वृत्तियुक्त. __ अहंतो भगवतः श्रीमन्महावीरदेवस्य शासने अतुलमङ्गलमालाप्रकाशने श्रीपर्युषणापर्वणि समागते श्रीक-11 व्याख्या. ल्पसिद्धान्तस्य वाचना प्रवर्तते । तत्र त्रयोऽधिकाराः-तत्र प्रथम श्रीजिनचरित्रम्, तदनन्तरं स्थविरकल्पः, तदनन्तरं च साधुसामाचारीकल्पः । तत्र श्रीजिनचरित्राधिकारे पश्चानुपूर्ध्या श्रीमहावीरदेवस्य षट् कल्याणकानि व्याख्यायन्ते । तत्र प्रथमवाचनायां संक्षेपेण षट् कल्याणकानि उक्तानि, ततो द्वितीयवाचनायां विस्तरेण श्रीमहावीरदेवस्य च्यवनकल्याणकं वर्णितम् , तथा गर्भापहाराधिकारो वाचितः । तदनन्तरं तृतीयवाचनायां त्रिशलया दृष्टाश्चतुर्दशखमा विस्तरेण वर्णिताः । ततश्चतुर्थवाचनायां स्वमलक्षणपाठकानां खमविचारप्रश्नः, त्रिशलायाः शोक-हाँ दोहदाधिकारश्च, भगवतः श्रीमहावीरस्वामिनो जन्म यावद् वर्णितम् । अथ पञ्चमवाचनायां श्रीमहावीरस्य जन्ममहोत्सवो वर्ण्यते ॥ ९९॥ उद्योतस्त्रिजगत्यासीद् दध्यान दिवि दुन्दुभिः। नारका अप्यमोदन्त भूरप्युच्छ्वासमासदत् ॥१॥ यदा श्रीमहावीरस्य जन्म जातं तदा त्रिषु लोकेषु उद्योत आसीत्, पुनस्तदा आकाशे देवदुन्दुभिः शब्दं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy