________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्प
कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या.
॥११२॥
द्यते तद् भयम् , सिंहादिभ्यः समुत्पद्यते तद् भैरवम् , एताभ्याम् उभयाभ्याम् अचलो निभेयः। क्षुधातृषाप्रमु-
खपरिषहैः कृत्वा पीडां न प्रामोति-परिषहोपसर्गाणां क्षन्ता, प्रतिमानां सर्वतो भद्रादीनां पालकः, चतुर्भिान- विराजमानः, धीमान् , ज्ञानवान्, धैर्यवान्, अरर्ति रतिं च सहते, सुख-दुःखसहने राग-द्वेषाभ्यां रहितस्तस्माद् द्रव्यवीर्यसंपन्नः, मुक्तिं गन्तुं कृतनिश्चयोऽस्ति तथापि चारित्रं पालयति, एतैः गुणैः कृत्वा देवैः महावीर इति नाम प्रदत्तम् , इदं तृतीयं नाम । आमलकीक्रीडायां देवैर्महावीर इति नाम प्रदत्तम् ।
अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । दासिदासपरिवुडो परिकिन्नो पीढमद्देहिं ॥१॥
अथ श्रमणो भगवान् महावीरो वर्धते, देवलोकात् पुष्पोत्तरपथमपुण्डरीका विमानात् च्युतः, अनुपमश्रीयुक्तः, दास-दासीभिः परिवृतः, पीठमर्दैः सेवकैः अङ्गशुश्रूषाकारकैः पुरुषैः परिकीर्णः सेव्यमानः।
अंसियसिरओ सुनयणो बिंबोहो धवलदंतपंतीओ। वरपउमगभगोरो फुल्लुप्पलगंधनीसासो॥२॥ | असितशिरस्कः, सुनयनः, बिम्बोष्टः, धवलदन्तपतिः, यादृशः कमलस्य गर्भः, ईदृशो गौरवर्णः, विकसितकमलस्य गन्धवद् निःश्वासः, सर्वेषां देवानाम् अपि यादृशं रूपं भवति तस्माद् अपि श्रीमहावीरस्य अधिक
१. अथ वर्धते स भगवान् दिवलोकच्युतोऽनोपमश्रीकः । दासीदासपरिवृतः परिकीर्णः पीठमर्दैः ।। २. असितशिरोजः सुनयनः विम्बोष्ठः धवलदन्तपतिकः । वरपद्मगर्भगौरः फुल्लोत्पलगन्धनिःश्वासः ।
॥११२॥
For Private and Personal Use Only