________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
निष्पन्नं नामधेयं वर्धमान इति करिष्यामः । सर्वप्रकारेण वयं वृद्धि प्राप्तास्तस्माद् अस्य कुमारस्य वर्धमान इति नाम भवतु, इति सर्वेषां खजनानां पुरतः सिद्धार्थेन राज्ञा निवेदितम् इति।
अज अम्ह मणोरहसंपत्ती जाया, तं होउणं अम्हं कुमारो वद्धमाणो नामेणं । तद् अद्याऽस्माकं मनोरथसंप्राप्तिर्जाताऽस्ति । भवद्भिरपि सर्वैः मिलित्वा अस्य अस्मत्कुमारस्य वर्धमानं नाम प्रदातव्यम्।
तए णं समणस्स भगवओ महावीरस्स अम्मा-पियरो नामधिज करेंति वद्धमाणो त्ति । ततः श्रमणस्य भगवतो महावीरस्य मातृ-पितरौ वर्धमान इति नाम कुरुतः, पुन:समणस्स भगवओ महावीरस्स तओ णं नामधेज्जा एवं आहिजतिए-वद्धमाणे, सहसंमुइयाए समणे, अयले भयभेरवाणं, परीसहोवसग्गाणं खंतिखमे, पडिमाणं पालए, धीइमं,
अरइरइसहे, दविए, वीरिए, संपत्ते, देवेहिं से नाम कयं समणे भगवं महावीरे। श्रमणो भगवान महावीरः काश्यपगोत्रीयः, तस्य त्रीणि नामधेयानि, तानि कथयति-मातृ-पितृभ्यां प्रदत्तं नाम वर्धमान इति । राग-द्वेषाऽभावेन तपसि श्रमणस्य करणात् श्रमणः, इदं द्वितीयं नाम । अकस्माद् उत्प
For Private and Personal Use Only