________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥११॥
कल्पद्रुम कलिका वृचियुक्तं. व्याख्या.
पुत्विं पिणं देवाणुप्पिया! अम्हं एयंसि दारगंसि गम्भं वकंतसि समाणंसि इमेयारूवे अब्भत्थिए चिंतिए जाव-समुप्पज्जित्था।जप्पभिई च णं अम्हं एस दारए कुच्छंसि गम्भत्ताए वकंते तप्पभिई च णं अम्हे हिरपणेणं वडामो, सुवण्णेणं, धणेणं जाव-सावइजेणं पीइ-सक्कारेणं अईव, अईव अभिवड्डामो, सामंत-रायाणो व समागया य। अहो! देवानुप्रिया ज्ञातीय-गोत्रीयाः! पूर्वमपि अस्माकम् अस्मिन् बालके गर्भवेन समुत्पन्ने सति एतादृशः संकल्पः समुत्पन्नोऽभूत्-यद्दिनात् प्रभृति अयं बालकः कुक्षौ गर्भवेन समुत्पन्नः तद्दिनात् प्रभृति वयं हिरण्येन वृद्धि प्राप्ताः, तथा सुवर्णेन वृद्धि प्राप्ताः, धनेन, धान्येन वृद्धि प्राप्ताः, तथा सामन्तनृपतयः चण्डप्रद्योतनादयस्तेऽपि मम वश्यं प्राप्ताः, सेवनाय समागताः।
तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुणणं गुणनिप्फन्नं नामधिज करिस्सामो वद्धमाणु ति । तस्मात् कारणाद् यदा अस्माकम् एष पुत्रो भविष्यति तदा वयम् अस्य दारकस्य गुणाद् आगतम् , गुणै
॥११॥
For Private and Personal Use Only