________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिमियभुत्तुत्तरागया वि अ णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त-नाइ नियगसयण-संबंधिपरिजणं णायए खत्तिए य विउलेणं पुप्फ-गंध-वत्थ-मल्ला-ऽलंकारेणं सक्कारिति, सम्माणिति, सक्कारित्ता, सम्माणित्ता तस्सेव मित्त-नाय-णियगसंबंधिपरिजणस्स णायाणं खत्तियाण य पुरओ एवं क्यासीततः भोजयित्वा एकान्ते आसनस्थितानाम् आचान्तानां कृतचलुकानां चोक्षानां शिलिकाभिः कृतदन्तशुद्धीनाम्-अतः परमशुचिभूतानां मित्र-ज्ञाति-निजकसंबन्धिक्षत्रियाणां विस्तीर्णपुष्प-वस्त्र-गन्धाऽलंकारैः सिद्धार्थो राजा सत्कारयति, सन्मानयति, सत्कार्य, सन्मान्य तेषां पुरतः त्रिशला-सिद्धार्थों एवं कथयतः- हिवेचलू कीजै, अंबीरसुं हाथ धोइज, उत्तम वस्त्र हाथ लूहीजै, पंचसुगंध नागर बेलि पान आरोगीजे, चोवा, चंदण, अरगजा तणां छांटणा कीजै । केसर, चंदण, कपूर, कस्तुरीयै पूजीजै, भला सुगंध फूल तणी माला कंठे ठवीजै, उपरि यथायोग्य आभरण, वस्त्र, | तंबोल दीजै, मननी चिंता भांजीजै, इसी सिद्धार्थ, त्रिशला क्षत्रियाणी तणी भक्ति युक्तं सर्व कुटुंब रीझै, कुटुंब पोषी, सघला संतोषी नाठा दुसमण दोषी । अनेन प्रकारेण मातृ-पितरी प्रवर्तते ।
9
For Private and Personal Use Only