________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं
॥१२३॥
प्यामि, मम मनसि अयं मनोरथोऽस्ति, भवतां चेद् आज्ञा भवति तदा एवं करोमि । तदा भगवता उक्तम्-IN कल्पद्रुम इंदा! न एवं भूयं, न एवं भवइ, न एवं भविस्सइ जं णं अरिहंता देविंदस्स असुरिंदस्स
कलिका
वृत्तियुक्त. नीसाए केवलनाणं उप्पाडिंति, सिद्धिं वा वच्चंति, किं तु सएणं उदारवल-वीरिय-पुरिसक्का
व्याख्या. रपरिकमेणं केवलनाणं उप्पाडेंति । हे इन्द्र ! एवं न भूतम् , न भवति, न भविष्यति यद् अरिहन्ता इन्द्रस्य, असुरेन्द्रस्य वा साहाय्येन केवलज्ञानम् उत्पादयन्ति, मोक्षं वा व्रजन्ति, किन्तु स्वकीयोत्थान-बल-वीर्य-पुरुषकारपराक्रमेण केवलज्ञानम् उत्पाद्यते, मोक्षं गच्छन्ति । तस्मिन् प्रस्तावे भगवतः पितृव्यः सुपार्श्वः, स मृत्वा व्यन्तरदेवः संजातोऽस्ति, स सिद्धार्थनामाऽस्ति, तं इन्द्रोभगवत्समीपे रक्षयित्वा भगवत उपसर्गनिवारणं कर्तव्यम् इत्यादि आज्ञां दत्त्वा इन्द्रः स्वस्थानं ययौ । भगवान् अपि प्रभाते विहारं कृत्वा 'कोल्लासक' संनिवेशे गतः, तत्र बहुलनाम्नो ब्रामणस्य गृहे परमान्नं पारणं चकार । तदा देवैः पञ्च दिव्यानि कृतानि । पञ्च दिव्यानि इमानि-देवाः व्योम्नि ध्वजं विस्तार- ॥१ यन्ति, सुगन्धजलेन पृथिवीं सिञ्चन्ति, पुष्पवृष्टिं कुर्वन्ति, देवदुन्दुभिं वादयन्ति, अहो! सम्यगदानम् २ इति घोषयन्ति । इति पञ्च दिव्यानि कुर्वन्ति । सार्धद्वादशसुवर्णदीनाराणां कोटिश्च तत्र ववर्षः । अथ भगवान |
For Private and Personal Use Only