________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ मत नन्तिवनामये दिवस व खचलीवास्ततो दृष्टा
सर्वेऽपि तीर्थंकराः यावद् गृहे तिष्ठन्ति तावद् ज्ञानत्रयेण विराजन्ते, यदा चारित्रं गृह्णन्ति तदा चतुर्थ ज्ञानम् उत्पद्यत । यावत्सकलकर्मक्षयो न भवति तावत् केवलज्ञानं नोत्पद्यते । अथ भगवता श्रीमहावीरेण दीक्षा गृहीता तदा शकादयश्चतुर्निकायिका देवा महोत्सवं कृत्वा, वन्दनां विधाय नन्दीश्वरद्वीपे यान्ति, अष्टाह्निकामहोत्सवं कृत्वा स्वस्थानं यान्ति । अथ श्रीवर्धमानस्वामी अपि दीक्षां गृहीत्वा नन्दिवर्धनं पृष्ट्वा |विहारं करोति । यतः राजाज्ञां विना साधुन विहारं करोति । नन्दिवर्धनोराजाऽपि वन्दनां कृत्वा विषण्णः सन्
गृहे आयाति, अन्येऽपि नागरिकाः खगृहम् आयान्ति । तस्मिन् समये दिवसं घटीद्वयं तिष्ठति, भगवान् |विहृत्य कुंमार-ग्रामस्य पार्श्वे आगत्य कायोत्सर्ग तिष्ठति, तदा एको गोपालकः खवलीवदान् भगवतो भलाप्य स्वयं गृहे गत्वा कियति काले आगतः, बलीवर्दाश्चरन्तः कुत्रचिद् निसृत्य गताः, इतस्ततो दृष्टाः, यदा कुत्रापि न दृष्टाः तदा भगवन्तं पृष्टवान्-आर्य ! मम बलीवः क गताः ? भगवान् मौनधारी न जल्पति, तदा राशिं द्विगुणाम् , त्रिगुणां कृत्वा वधाय सन्नद्धो जातः । तस्मिन् समये एव इन्द्रोऽवधिज्ञानेन भगवन्तम् उपसर्गसहितं दृष्ट्वा आगत्य गोपालकं प्रति उवाच-रे दुष्ट ! अयं श्रीवर्धमानोऽस्ति, नन्दिवर्धनराज्ञो भ्राता, इत्युक्त्वा गोपालक इन्द्रेण तर्जितः । इन्द्रो वर्धमानखामिनं तदा इत्याह-हे खामिन् ! द्वादशवर्षाणि यावद् युष्माकं छद्मस्थाऽवस्थाऽस्ति, ये उपसर्गा उत्पत्स्यन्ते तान् अहं निवारयिष्यामि, भवतां सेवां करि
For Private and Personal Use Only