________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्र
॥ १९ ॥
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
आओ महाविमाणाओ वीसं सागरोवमहिइआओ आउक्खएणं, भवक्खएणं, ठिइक्खएणं अनंतरं चयं चत्ता ॥
तस्मिन् काले, तस्मिन् समये श्रमणो भगवान् महावीरः, यो ग्रीष्मस्य उष्णकालस्य, चतुर्थो मासः, अष्टमः पक्षस्तत्र, आषाढस्य सितपक्षस्तत्र, षष्ठीदिवसे महान् विजयो यत्र एतादृशात् पुष्पोत्तरप्रवरपुण्डरीकनामविमानाद् विंशतिसागराऽऽयुष्कात्, तत्र आयुषः क्षयेण तत्रत्यस्थितिक्षयेण, देवसंबन्धिभवक्षयेण अनन्तरं ततो विमानात् च्युत्वा ॥
इहेव जंबुद्दीवे दीवे, भारहे वासे दाहिणड्डभरहे इमीसे ओसप्पिणीए सुसम सुसमाए समाए वइकन्ताए |१| सुसमाए समाए वक्कन्ताए । २॥ सुसमदुसमाए समाए वक्कन्ताए | ३| दुसमसुसमाए समाए बहुवइकन्ताए सागरोवमकोडाकोडीए बायालीसवाससहस्सेहिं, ऊणिआए पंचहत्तरीए वासेहिं अद्धनवमेहि य मासेहिं, सेसेहिं |४| इक्कवीसाइ तित्थयरेहिं इक्खागुकुलसमुप्पन्नेहिं कासवगुत्तेहिं, दोहिं य हंरिवंसकुलसमुप्पन्नेहिं गोतमस्सगुत्तेहिं तेविसाए तित्थयरेहिं वक्कतेहिं ॥
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
१
॥ १९ ॥