SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरिंदे सिहासणाओ अब्भुढेइ, अब्भुट्टित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहिता वेरुलिअवरिट-रिटुअंजणनिउणोवचिअ-मिसिमिसिंतमणि-रयणमंडिआओ पाउआओ ओमुयइ, ओमुइत्ता एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे सत्तटुपयाइं अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अचित्ता दाहिणं जाणुं धरणितलंसि साह? तिक्खुत्तो मुद्धाणं धरणितलंसि णिवेसइ, णिवेसित्ता ईसिं पच्चुण्णमइ, पचुण्णमित्ता कडय-तुडिअर्थभिआओ भुआओ साहरइ, साहरित्ता करयलपरिग्गहिअं दसणहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासीः ॥ १४ ॥ इमं च सकलं जम्बूद्वीपं विस्तीर्णेन ज्ञानेन विलोकयति, तत्र श्रमणं भगवन्तं श्रीमहावीरं जम्बूद्वीपनानि द्वीपे दक्षिणार्धे भरते ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया| जालंधरगोविण्याः कुक्षौ गर्भवेन उत्पन्नं पश्यति । तं दृष्ट्वा हर्षितः, तुष्टः, चित्ते आनन्दितः, प्रीतमनाः परमसौमनस्यो जातः, हर्षवशात् प्रफुल्लितहृदयो बभूव, मेघच्छटाहतकदम्बकुसुमवद् उल्लसितरोमकूपो बभूव ।। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy