________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३२॥
कल्पसूत्रं तेषां सर्वेषाम् अग्रगामी, तेषां नायकः, तेषां देवानां पोषकः, देवानां मध्ये गुरुसमानोऽस्ति, आज्ञया कृत्वा ऐश्वर्य-IN
कल्पद्रुम |पदं पालयति, पुनर्महता शब्देन वादितानि यानि तन्त्री-वीणावादिवाणि, ताल-कंसाल-तूर्य-शंख-मृदङ्गमेघ- कलिका गर्जितवद्गम्भीरशब्दानि वादित्राणि कर्णे सुखदायकानि शब्दायितानि सन्ति, नाटकानि भवन्ति, पुनर्दिव्यान| वृत्तियुक्तं. देवसम्बन्धिनो भोगान् भुञ्जानो विहरति ।। १३ ॥
व्याख्या. इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेण ओहिणा आभोएमाणे आभोएमाणे विहरइ, NT तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणड्डभरहे माहणकुंडगामे नयरे
उसभदत्तस्स माहणस्स कोडालगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकंतं पासइ, पासित्ता हट्ट-तुटचित्तमाणदिए, णदिए, परमाणंदिए, पीइमणे, परमसोमणसिए, हरिसवसविसप्पमाणहिअए, धाराहयकयंबसुरहिकुसुमचंचुमालइय-ऊससिअरोमकूवे, विअसिअवरकमलाणण-णयणे, पचलिअवरकडग-तुडिअ-केउर- IN॥३२॥ मउड-कुंडल-हारविरायंतवच्छे, पालंबपलंबमाणघोलंतभूसणधरे, ससंभमं, तुरियं, चवलं,
For Private and Personal Use Only