________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काष्ठभारं लात्वा नगरम् आगच्छन्त्या मार्गे युगंधरनामा केवली वन्दितः, धर्म श्रुत्वा पुनः पप्रच्छ-स्वामिन् ! मम भर्तृप्रमुखं किमपि सुखं नास्ति तत् किं कारणम् ? तदा केवलिनोक्तम्-भद्रे ! सौख्यं धर्म विना न स्यात्, यदि त्वं सुखाभिलाषिणी वर्तसे तदा धर्म कुरु, सा च केवलिवचः श्रुत्वा श्रावकधर्म चकार । पर्वदिवसे पौषधं नमस्कारगुणनं देवगुर्वोवन्दनं धर्मश्रवणं विदधतीं तां दृष्ट्वा लोके धर्मिणी इति नाम प्राप । अथ च सर्वे साधर्मिकास्तस्याः साहाय्यं चक्रुः।सा च धर्मप्रसादाद् इह लोके तु सुखिनी आसीत् , अथ च सा बहुभिस्तपोभिः क्षीणश-| रीरा, यस्मिन् अवसरे खयंप्रभा च्युता तस्मिन्नेव अवसरे सा धर्मिणी अनशनं गृहीत्वा स्थिता । ललिताङ्गस्य रूपं लात्वा सुवुद्धिमश्रिदेवजीवेन तत्रागत्य धर्मिण्यै दर्शयित्वा निदानं कारितम्, सा च मृत्वा स्वयंप्रभा जाता, तया सह ललिताको बहुकालं सुखम् अभुनक। ततो ललिताङ्गयुत्वा षष्ठे भवे पूर्वमहाविदेहे लोहार्गलनगरे सुवर्णजो राजा, लक्ष्मीवती राज्ञी, तयोः पुत्रो वज्रजङ्घः इति षष्टो भवः। स्वयंप्रभा च वज्रसेनचक्रवर्तिपुत्री श्रीमती नाना सञाता, साच एकदा तीर्थंकरसभायां देवान् , देवाङ्गनाश्च दृष्ट्वा जाति सस्मार । निर्नामिकाभवात् वयंप्रभाभवे ललिताङ्गम् , खपतिं च सस्मार।चक्रवर्तिना पृष्टा सती सर्व प्रागभवम् उवाच । चक्रिणा च श्रीमत्याः प्रागभवपतिललिताङ्गक समुत्पन्नः इति केवलिनं पृष्ट्वा वज्रजङ्घज्ञात्वा परिणायिता । केचिद् इति वदन्ति-श्रीमती चक्रिणा पृष्टा सती खप्रागभवं देवलोकसत्कं खयंप्रभाललिताङ्गादिवरूपम् उक्त्वा, चेत् पूर्वभवपतिं लभे तदा तमेव परिणयामि
For Private and Personal Use Only