________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१६३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
च्छत्रा इति तीर्थं पूर्वदेशेऽस्ति ।
तसे पासे भगवं अणगारे जाए इरियासमिए, भासासमिए- जाव अप्पाणं भावेमा - णस्स तेसीइं राइंदियाई विइकंताई, चउरासीइये राईदिए अंतरा वट्टमाणे जे से गिम्हाणं पढमे मासे, पढमे पक्खे, चित्तबहुले, तस्स णं चित्तबहुलस्स चउत्थी पक्खे णं पुत्रहकालसमयंसि धायइपायवस्स अहे छट्टेणं भत्तेणं अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वमाणस्स अनंते अणुत्तरे निवाघाए निरावरणे जाव केवलवरनाणदंसणे समुप्पन्ने, जाव जाणमाणे पासमाणे विहरइ ॥ १५८ ॥
अर्थः- ततः श्रीपार्श्वः अन् पुरुषादानीयः अनगारो जातः । ईर्यासमितः, भाषासमित्या समितः, एवं पञ्चसमित्या सहितः, गुप्तित्रिकेण युक्तः एवमात्मानं भावयन् । एवंरीत्या वर्त्तमानस्य श्रीपार्श्वनाथस्य ८३ त्र्यशीतिदिनेषु व्यतीतेषु सत्सु ८४ चतुरशीतिसत्के दिने वर्त्तमाने सति उष्णकालस्य प्रथमे मासे प्रथमे पक्षे चैत्रमासस्य कृष्णचतुर्थीदिने पूर्वाह्नकाले प्रथमप्रहरद्वयमध्ये धातुकीवृक्षस्याऽधः स्थितस्य षष्ठतपसश्चतुर्विधाहाररहितस्य
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं.
व्याख्या.
६
॥१६३॥