________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥७८॥
सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं,सेअवरचामराहिं उद्धृवमाणीहिं मंगलजयसदकयालोए। कल्पद्रुम
कलिका ना तद् मजनगृहं कीदृशं वर्तते ? मौक्तिकजालकसहितम् अस्ति । विचित्रै नाप्रकारैमणिभिश्चन्द्रकान्ताभिः,
वृचियुक्त. तथा रत्नैर्वैडूर्यादिभिर्जटिताङ्गनप्रदेशे रमणीके लानमण्डपे नानाविधमणिरत्नानां रचनया विचित्रे लानपीठे व्याख्या. तिष्ठति, स्थित्वा एतादृशैः पानीयैः स्लानं करोति-कीदृशानि पानीयानि ? पुष्परससहितानि, गन्धोदकैश्चन्दनकस्तूरिकायुक्तानि, शुद्धोदकानि-पवित्र-निर्मलजलानि, गङ्गादीनां जलानि एतैः पानीयैः कल्याणकारकं प्रधान स्नानं कृत्वा, तस्य नानस्य अवसाने पक्ष्मयुक्तेन, सुकुमालेन, कुङ्कम-चन्दन-कर्पूर-कस्तूरिकादिगन्धद्रव्यैः, कषायेन वस्त्रेण शरीरं लूषयित्वा, अथ तम् अस्फाटितं मूषकादिना नक्षतम् , न ज्वलितम् , कूटादिनाऽकलङ्कितं दृष्यरत्नं वस्त्ररत्नं परिदधाति । पुनः सरससुगन्धयुक्तगोशीर्षचन्दनं तेन शरीरं लिप्तम्, पवित्रपुष्पमाला गले धृता, कुडमादिना तिलकं कृतम् , चौवादिना विलेपश्च कृतः, मणि-वर्णादिना रचितानि आभरणानि अङ्गेधृतानि । पुनः अष्टादशशरा हाराः, नवशराः, त्रिशराः, एकशराश्च हारा हृदये कल्पिताः । पुनः प्रालम्बम-11॥७८॥ लम्बो लम्बायमानो बहुभिहीरकर्मणिभी रत्नैर्जटितं यत् फुन्दकं तेन विराजितं यत् कटीसूत्रं कटीदवरकं तदपि सिद्धार्थेन राज्ञा कट्यां धृतं तेन शोभायुक्तः । पश्चाद ग्रीवाया आभरणं ग्रीवायां धृतम् , अङ्गुलीषु अङ्गुल्या
For Private and Personal Use Only