SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Railassagarsun Gyarul www.kobatirth.org कल्पमूत्रं कल्पद्रुम कलिका ॥१९॥ वृचियुक माला संस्कृत१९ श्रीसमतिनाथ-श्रीमहावीरयोर् अन्तरम् २० श्रीअभिनन्दन-श्रीमहावीरयोर् अन्त- २१ श्रीसंभवनाथ-श्रीमहावीरयोर अन्तरं । एक सागरोपमकोटिलक्षम (परं तत् कीदृशम्) र दश सागरोपमकोटिलक्षाः (परं कीदृशाः )|विंशतिसागरोपमकोटिलक्षाः (परं कीदृशाः) द्विचत्वारिंशत्सहौखिभिः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहस्रैखिभिर्वः सार्धाष्टमासैश्च द्विचत्वारिंशत्सहनिभिः सार्धाष्टमार्सम ऊनम् , ततः परं ९८० वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं ९८० वर्षेः पुस्तकारूढः ॥ ऊनाः, ततः परं ९८० वषैः पुस्तकारूढः ॥ -हिन्दी १९ श्रीसुमतिनाथजीके और श्रीमहावीर- २० श्रीअभिनन्दनजीके और श्रीमहावीर- २१ श्रीसंभवनाथजीके और श्रीमहावीरस्वामिके ४२ हजार, ३ वर्ष और ८॥माससे स्वामिके ४२ हजार, ३ वर्ष और ८॥ माससे स्वामिके ४२ हजार, ३ वर्ष और दा माससे न्यून एक लाख क्रोड सागरोपमका अंतर है, न्यून दश लाख क्रोड सागरोपमका अंतर है, न्यून २० लाख कोड सागरोपमका अंतर है, उसके बाद ५८० वर्षे सिद्धान्त लिखे गये । उसके बाद ९८० वर्षे सिद्धान्त लिखे गये । उसके बाद ९८० वर्षे सिद्धान्त लिखे गये ॥ ॥१९२॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy