________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥२८॥
व्याख्या.
से वि य णं दारए उम्मुक्कबालभावे, विण्णाय-परिणयमेत्ते, जोवणगमणुपत्ते, रिउज्वेअ-जउ- 1 कल्पद्रुम
कलिका वेअ-सामवेअ-अथवणवेअ-इइहासपंचमाणं, निग्घंटुछट्ठाणं संगोवंगाणं, सरहस्साणं चउण्हं ।
वृत्तियुक्तं. वेआणं सारए, पारए, धारए, सडंगवी, सद्वितंतविसारए, संखाणे, सिक्खाणे, सिक्खाकप्पे, वागरणे, छंदे, निरुत्ते, जोइसामयणे, अण्णेसु य बहुसु बंभणयेसु, परिवायएसु नयेसु सुपरिनिट्टिए, आवि भविस्सइ ॥९॥ तओ ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिवा जाव-आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल कारका णं तुमे देवाणुप्पिए सुमिणा दि? त्ति कटु । भुजो भुजो अणुवूहइ ॥ १०॥ हे देवानुप्रिये ! स च बालको यदा अष्टवार्षिको भविष्यति, बालकखभावं त्यक्ष्यति, तदा विज्ञानानि दर्शनमात्रेण ज्ञास्यति, यदा यौवनप्राप्तो भविष्यति, तदा ऋग्वेदम् , यजुर्वेदम् , सामवेदम्, अथर्वणवेदम् , इति
IN॥२८॥ हासपुराणं पश्चमम् , निघण्टुनाममालाशास्त्रं षष्ठम् , तेन सहितं ग्रन्थसमुदायम्-अङ्गोपाङ्गसहितं परमाथैः ज्ञास्यति, एतेषां वेद-पुराण-स्मृति-नामकोषादीनां च स्मारको भविष्यति । वेदाः ऋग्वेदप्रमुखा एते चत्वारः ।
For Private and Personal Use Only