SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥२१०॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir पातपूर्वकं रुदत्या मरुदेष्पाक्षुषी पटलेन समाच्छादिते, तदा भरतो वदति - हे मातः ! दुःखं मा कुरु, तव पुत्रः ऋषभोऽतीव सुखी वर्तते । तदा मरुदेवी बदति इदानीं मां दर्शय, यदाऽत्रायास्यति तदा त्वां दर्शयिष्यामि । अथ भगवान् परदेशे विहरन् चारित्रं च पालयन्, एवं आत्मानं धर्मेण भावयतः श्रीऋषभदेवस्य वर्षाणां एकसहस्रं अभूत् । अथ भगवतः कदा केवलज्ञानं उत्पन्नं तत्सूत्रेणाह - जे से हेमंताणं चत्थे मासे, सत्तमे पक्खे फग्गुणबहुले, तस्स णं फग्गुणबहुलस्स इकारसीपक्खेणं पुवण्हकालसमयंसि पुरिमतालस्स नयरस्स बहिआ सगडमुहंसि उज्जाणंसि नग्गोहवरपायत्रस्स अहे अट्टमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरिआए वमाणस्स अणते जाव० जाणमाणे पासमाणे विहरइ ॥ २१२ ॥ अर्थः- यः शीतकालस्य चतुर्थो मासः, सप्तमः पक्षः फाल्गुनकृष्णः तत्र फाल्गुनकृष्णस्य एकादश्यां प्रथम द्विप्रहरे पुरिमतालनगरस्य वहिः शकटमुखे उद्याने वटवृक्षस्य तले अष्टमभक्तेन तपसा अपानकेन उत्तराषाढानक्षत्रे शुक्लध्यानं ध्यायमानस्य श्रीऋषभदेवस्य केवलज्ञानं केवलदर्शनं समुत्पन्नं, तदा च भगवान् जीवाजीवादि षट् द्रव्याणां स्वभावं जानन् पश्यन् विहरति । तस्मिन्नेव समये श्रीभरतभूपस्य आयुधशालायां चक्ररनं For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्त. व्याख्या. ७ ॥२१०॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy