SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं सुखावयोधाय परस्परं श्रीतीर्थकराणाम् अन्तरसूचकं यन्त्रम् ॥ ॥१८९॥ कल्पद्रुम कालिका वृत्तियुक्त. व्याख्या. संस्कृत१ श्रीपार्श्वनाथतीर्थकर-श्रीमहावीरयोर् | २ श्रीनेमिनाथतीर्थकर-श्रीमहावीरयोर् | ३ श्रीनमिनाथतीर्थकर-श्रीमहावीरयोर अन्तरं साधं द्वे शते वर्षाणाम् , ततः परं अन्तरं चतुरशीतिसहस्रवर्षाणि, ततः परं अन्तरं पञ्च लक्षाः, चतुरशीतिसहस्राश्च | ९८० वर्षेः सिद्धान्तः पुस्तकारूढो जातः ॥ ९८० वर्षेः सिद्धान्तः पुस्तकारूढो जातः । वर्षाणि, ततः परं ९८० वर्षेः सिद्धान्तः पुस्तकारूढो जातः ॥ -हिन्दी| १ श्रीपार्श्वनाथस्वामिके निर्वाण बाद दोसौ २ श्रीनेमिनाथजीके और श्रीमहावीर- ३ श्रीनमिनाथजीके और श्रीमहावीरस्वापचास (२५०) वर्षे श्रीवीरप्रभुका निर्वाण स्वामिके ८४ हजार वर्षका अंतर है, उसके मिके ५ लाख, ८४ हजार वर्षका अंतर है, हुआ, उसके बाद नवसौ अस्सी (९८०) बाद नवसौ अस्सी (९८०) वर्षे सिद्धान्त उसके बाद ९८० वर्षे सिद्धान्त लिखे गये वर्षे सिद्धान्त लिखे गये ॥ लिखे गये ॥ ॥१८ । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy