SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendral कल्पसूत्रं ॥१३६॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir अणुत्तराए गुत्तीए, अणुत्तराए तुट्टीए, अणुत्तरेणं सच्चसंजम तवसुचरिअसोवचिअफलनिवाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइकंताई । । अथ स भगवान् वर्षाकालस्य चतुर्मासीं विना शीतोष्णकालस्य मासाष्टकं यावद् ग्रामे एकदिनम्, नगरे पञ्चदिनं स्वामी तिष्ठति । वासीचंदणसमाणकप्पे - यथा पशुना चन्दनवृक्षः छिद्यमानः पर्शुमुखं सुरभीकरोति, तथा भगवानपि दुःखदायकेऽपि उपकारं करोति अथवा पूजके छेदके च उभयोरुपरि समानबुद्धिः । तृणमण्योः, सुवर्णपाषाणयोः, सुखदुःखयोः सादृश्यं धत्ते । इहलोक परलोके जीवितमरणयोरुपरि समभावः । कर्मशत्रुहनने सावधानः । अनेन प्रकारेण प्रवर्तमानस्य भगवतः सर्वोत्कृष्टैश्चतुर्भिर्ज्ञानैर्विराजमानस्य सर्वोत्कृष्टक्षायिकसम्यक्त्वेन सर्वोत्कृष्टयथाख्यातचारित्रेण विराजमानस्य द्वादशवर्षाणि पुनः षण्मासाः पञ्चदशभिर्दिनैः अधिकाः- एतावत्कालं गतः । अथ भगवतस्तपो वर्ण्यते - षण्मासी १ पारणं १, सङ्गमोपसर्गे पञ्चदिनऊना षण्मासी १ पारणं १, चतुर्मासी ९ पारणा ९, त्रिमासी २ पारणा २, अर्धतृतीयमासी २ पारणा २, द्विमासी ६ पारणा ६, अर्धद्वितीयमासी २ पारणा २, एकमासी १२ पारणा १२, अर्द्धमासी ७२ पारणा ७२, षष्टतपः २२९ पारणा २२९, १ भद्रप्रतिमादिने २, महाभद्रप्रतिमादिनानि ४, सर्वतोभद्रप्रतिमादिनानि १०, एतास्तिस्रः प्रतिमा एकदा अच्छिन्ना व्यूढाः, तासां For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥१३६॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy