SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इक्षुवाटिकस्थस्य खमातुलस्य तोसलिपुत्राचार्यस्य समीपे अग्रे गच्छतः सम्मुखमीलनार्थमागच्छन् पित्तृमित्रद्धिजस्तस्य हस्ते सार्धनव (९॥) इक्षुयष्टयो दृष्टाः, शकुनं विचारितम् , दृष्टिबादं सार्धनवपूर्वाणि यावत् पठिष्यामि । ततस्ता इक्षुयष्टीर्मातुरर्पणायाऽऽदिश्य गतः । तेषामुपाश्रयद्वारे ढड्डरश्राद्धवद् ढहरखरेण गुरून वन्दित्वा अग्रे उपविष्टः श्राद्धवबन्दनाद् गुरुभिरभिनवश्राद्धः उक्तः।साधुभिरुपलक्षतोऽयं श्रीगुरूणां भागिनेयो भवति। गुरुभिर्देशनां दत्त्वा, योग्यतां ज्ञात्वा दीक्षितः । वपार्श्वस्थं श्रुतं पाठितम् पूर्वाध्ययनार्थ श्रीवज्रस्वामिसमीपे मुक्तस्ततो गच्छन् उज्जयिन्यां श्रीभद्रगुप्तसूरिकृताऽनशनं निर्यापयामास । तेन कथितं वज्रस्वामितः पृथगुपाश्रये स्थेयम् । यतस्तेन सह सोपक्रमायुष्क एकरात्रमपि वसेत् स तेनैव सह म्रियते इति, ततस्तत्र गत्वा, पृथगुपाश्रये उपधि मुक्त्वा श्रीवज्रखामिनं नत्वा खयं पृथक स्थितः । श्रीवज्रवामिना च तदागमनरात्रौ खमो दृष्टः-यथाऽस्मत्पायसपात्रं केनचित्पाघूर्णकेन आगत्य पीतं किश्चित्स्तोकमेव स्थितम् । ततः प्रातरागतस्य आर्य-16 रक्षितस्य पूर्वाण्यध्यापय दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकारकैराकारणेऽपि, अनागमनेऽपि तस्य लघुभ्राता फल्गुरक्षितो मातृप्रमुखैमुक्तः, सोऽपि तत्राऽऽगतः, तं प्रतिबोध्य दीक्षितः। ततः खजनान प्रतिबोधयितुं गमनाय समुत्सुकः पप्रच्छ-दशमपूर्वमद्यापि कियत्तिष्ठति । गुरुभिः प्रोक्तम्-विन्दुमात्रं पठितम्, समुद्रतुल्यं तिष्ठति । ततो भणनाय भग्नोत्साहोऽपि कियत् पपाठ। ततो गुरुभिः शेषश्रुतस्य तस्य खस्मिन् विच्छे क.स.४१ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy