________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इक्षुवाटिकस्थस्य खमातुलस्य तोसलिपुत्राचार्यस्य समीपे अग्रे गच्छतः सम्मुखमीलनार्थमागच्छन् पित्तृमित्रद्धिजस्तस्य हस्ते सार्धनव (९॥) इक्षुयष्टयो दृष्टाः, शकुनं विचारितम् , दृष्टिबादं सार्धनवपूर्वाणि यावत् पठिष्यामि । ततस्ता इक्षुयष्टीर्मातुरर्पणायाऽऽदिश्य गतः । तेषामुपाश्रयद्वारे ढड्डरश्राद्धवद् ढहरखरेण गुरून वन्दित्वा अग्रे उपविष्टः श्राद्धवबन्दनाद् गुरुभिरभिनवश्राद्धः उक्तः।साधुभिरुपलक्षतोऽयं श्रीगुरूणां भागिनेयो भवति। गुरुभिर्देशनां दत्त्वा, योग्यतां ज्ञात्वा दीक्षितः । वपार्श्वस्थं श्रुतं पाठितम् पूर्वाध्ययनार्थ श्रीवज्रस्वामिसमीपे मुक्तस्ततो गच्छन् उज्जयिन्यां श्रीभद्रगुप्तसूरिकृताऽनशनं निर्यापयामास । तेन कथितं वज्रस्वामितः पृथगुपाश्रये स्थेयम् । यतस्तेन सह सोपक्रमायुष्क एकरात्रमपि वसेत् स तेनैव सह म्रियते इति, ततस्तत्र गत्वा, पृथगुपाश्रये उपधि मुक्त्वा श्रीवज्रखामिनं नत्वा खयं पृथक स्थितः । श्रीवज्रवामिना च तदागमनरात्रौ खमो दृष्टः-यथाऽस्मत्पायसपात्रं केनचित्पाघूर्णकेन आगत्य पीतं किश्चित्स्तोकमेव स्थितम् । ततः प्रातरागतस्य आर्य-16 रक्षितस्य पूर्वाण्यध्यापय दशमपूर्वयमकेषु अधीयमानेषु पितृभिः सन्देशकारकैराकारणेऽपि, अनागमनेऽपि तस्य लघुभ्राता फल्गुरक्षितो मातृप्रमुखैमुक्तः, सोऽपि तत्राऽऽगतः, तं प्रतिबोध्य दीक्षितः। ततः खजनान प्रतिबोधयितुं गमनाय समुत्सुकः पप्रच्छ-दशमपूर्वमद्यापि कियत्तिष्ठति । गुरुभिः प्रोक्तम्-विन्दुमात्रं पठितम्, समुद्रतुल्यं तिष्ठति । ततो भणनाय भग्नोत्साहोऽपि कियत् पपाठ। ततो गुरुभिः शेषश्रुतस्य तस्य खस्मिन् विच्छे
क.स.४१
For Private and Personal Use Only