SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं ॥१३४॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. मंदरे इव निकंपे, सागरे इव गंभीरे, चंदे इव सोमलेसे, सूरे इव दित्ततेए, जच्चकणगं व जायरूवे, वसुंधरा इव सवफासविसहे, सुहुययासणे इव तेयसा जलंते॥११६॥ इमेसिं पयाणं दुन्नि संगहणिगाहाओ-"कंसे संखे जीवे, गगणे वाऊ य सरयसलिले अ । पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंडे ॥ १ ॥ कुंजर वसहे सीहे, नगराया चेव सागर-मखोहे । चंदे सूरे कणगे, वसुंधरा चेव हुयवहे ॥ २॥" 'अर्थः-ततः श्रमणो भगवान महावीरः अनगारो जातः-न विद्यते अगारं गृहं यस्य स अनगार:-स्यक्तगृहवास इत्यर्थः । ईर्यासमितिः, भाषासमितिः, एषणासमितिः, आदानभाण्डनिक्षेपणासमितिः, उच्चारप्रश्रवणखेलजल्लसिङ्घाणपारिष्ठापनिकासमितिः-एताभिः पञ्चसमितिभिः समित आसीत् । अत्राज्यं विशेषः-एतासु पञ्चसु समितिषु तिस्रः समितयो निश्चयेन भवन्ति, चतुर्थी समितिनं भवति । यतस्तीर्थङ्करस्य पात्रादिकस्य ग्रहणम् । मोचनं नास्ति। पञ्चमी समितिरुच्चारः पुरीषम्, प्रश्रवणं मूत्रम्-एतयोः परिष्ठापनं वर्तते। परन्तु तीर्थङ्करस्य आहारनिहारविधिः अदृश्यो भवति। अपरं खेलः कफो, जल्लो नासामलं, निष्ठीवनम्-एतयोः अभावात् एतयोः परि-! ||१३४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy