________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
महान् चतुविशारम , येषां न त, शान्तिर्भवत
कथा-पुष्पवती नाम नगरी । अर्जुननामा तत्रैको ब्राह्मणः । तत्पुत्रो गङ्गाधरोऽस्ति । कालान्तरेण गङ्गाधरस्य |
श्रीजिनशासनम्-अर्वाचीनम् , वेदे, पुराणे, स्मृतौ च सर्वत्र तस्य अधिकारदर्शनात् । तत्र यज्ञेषु मूलमन्त्रो यथा--" (परं वेदध्वनिना IN हस्तन्यासेन च वक्तव्यः ) ॐ लोकश्रीप्रतिष्ठान चतुर्विशतितीर्थकरान् ऋषभादिवर्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । ॐ पवित्रम
ग्निम् उपस्पृशामहे । येषां जातं सुप्रजातम् , येषां धीरं सुधीरम् , येषां नग्नं सुनग्नम् , ब्रह्म सुब्रह्मचारिणम् , उदितेन मनसा, अनुदितेन मनसा, देवस्य महर्षयो महर्षिभिर्जुहे । याजकस्य यजन्तस्य च सा एषा रक्षा भवतु, शान्तिर्भवतु, तुष्टिर्भवतु, वृद्धिर्भवतु, स्वस्तिर्भवतु, श्रद्धा | भवतु, निर्व्याजं भवतु" । ब्रह्माण्डपुराणेऽप्युक्तम्-'नाभिस्तु जनयेत् पुत्रं मरुदेव्यां महाद्युतिम् । ऋषभः क्षत्रियज्येष्ठः सर्वक्षत्रस्य पूर्वजम्॥१॥ ऋषभाद् भरतो जज्ञे वीरपुत्रशताग्रजः । अभिषिच्य भरतं राज्ये महाप्रव्रज्यामाश्रितः।।२॥" |पुनः ब्रह्माण्डपुराणे-"इह हि इक्ष्वाकुकुलवंशोद्भवेन, नाभिसुतेन, मरुदेव्या नन्दनेन, महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव आचीर्णः, केवलज्ञानलाभाच्च प्रवर्तित इति" । तथा | आरण्यकपुराणेऽपि, यथा-"ऋषभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव आचीर्णानि ब्रह्माणि, तपसा च प्राप्तः परं पदम् ।। पुनः प्राभासपुराणेऽपि यथा-"युगे युगे महापुण्या दृश्यते द्वारकापुरी । अवतीर्णो हरियंत्र प्रभासे शशिभूषणः ॥१॥ रैवताद्रौ जिनो नेमियुगादिविमलाचले । ऋषीणाम् आश्रमादेव मुक्तिमार्गस्य कारणम् ॥२॥” तथा पुनरपि स्कन्धपुराणे, अष्टादशसहस्रसंख्ये नगरपुराणे, अतिप्रसिद्ध-IN वृद्धनगरस्थापनादिवक्तव्यताधिकारे भवाऽवताररहस्ये, षट्सहस्रैः श्रीऋषभचरित्रसमग्रमस्ति । तथा तत्रैव भवावताररहस्ये-"स्पृष्ट्वा शत्रुजयं तीर्थ नत्वा रैवतकाचलम् । स्नात्वा गजपदे कुण्डे पुनर्जन्म न विद्यते ॥१॥" (श्रीसमयसुन्दरोपाध्यायरचितकल्पलता.)॥
For Private and Personal Use Only