________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं विचार्य सम्यग्लग्ने, सम्यगमुहूर्ते स्वकुटुम्बम् , स्वजन-क्षत्रियवर्गान् सर्वान् भोजयित्वा, सर्वेभ्यो यथा-1 योग्यं वस्त्राऽऽभरणादिकं दत्त्वा, गजा-ऽश्वरथान् शृङ्गार्य गीत-गान-तान-मान-दान-सन्मानपूर्वकम् वादित्रनादपूर्व महामहोत्सवेन समं लेखकशालीयानां भक्त्यर्थं सुखभक्षिकासमूह विशालपात्रेषु धृत्वा श्रीवर्धमानं कुमारं गजारूढं कृत्वा, अध्यापकपाचे श्रीसिद्धार्थ-त्रिशलाक्षत्रियाण्यो समानयतः । तत्र सुखभक्षिकाणां नामानि-गुज-गुडप्रमुखसुखभक्षिका सार्धे गृहीता-ऽस्ति । इमानि, माणिक्यजटितवर्णमयाऽऽभरणानि पण्डितस्य दानार्थम् , हीरचीर-पट्टकूल-नुकूल-मोतिहार-रत्नजटितमुद्रिकाप्रमुखशृङ्गाराणि एकत्रीकृत्य चङ्गेरिकायां । धृतानि सन्ति । पुनः कुलवृद्धाः स्त्रियः पवित्रतीर्थपानीयैः भगवन्तं संस्नाप्य पदृकूल-क्षीरोदकवस्त्रं परिधाप्य चन्दन-कर्पूर-कुङ्कमैर्विलेपनं कृत्वा, पुष्पमालां कण्ठे परिधाप्य, दिव्याऽभरणानि परिधापयित्वा पुनः सधवा-1 स्त्रीभिः संगीयमानयशाः-अथ श्रीवर्धमानः कुमारः गजारूढो मेघाऽऽडम्बरछत्रेण विराजमानः, चामरैः वीज्यमानः, याचकेभ्यो दानं ददानः, भट्टजनैः स्तूयमानः, ब्राह्मणैः वेदध्वनि श्राव्यमाणः, चिरंजीव, चिरं नन्द, इत्याशीर्वादेन अभिवाद्यमानः, पण्डिताऽध्यापकस्य गृहस्य समीपे संप्राप्तः । तदा पण्डितोऽपि भद्रासनोपरि सम्यग् वस्त्राऽऽभरणानि धृत्वा, महत्याशया श्रीवर्धमानकुमाराऽऽगमनं प्रतीक्षमाणस्तिष्ठति । तस्मिन् समये
For Private and Personal Use Only