________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
॥१२५॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६-मानसरोदर्शनाद् देवाः सेवां करिष्यन्ति, ७- समुद्रदर्शनात् संसारं तरिष्यसि, ८-सूर्यदर्शनात् केवलज्ञानं प्राप्स्यसि, ९ - अन्जालेन मनुष्यक्षेत्रं वेष्टितं तेन प्रतापवान् भविष्यसि, १० - मेरुदर्शनात् सिंहासने स्थित्वा धर्मोपदेशं दास्यसि । इति उत्पलवचनं श्रुत्वा लोकाः वन्दनां कृत्वा स्वस्थानं जग्मुः । भगवता तत्र पञ्चदशदिनैः ऊना चातुर्मासी निर्विघ्नेन कृता, ततश्चतुर्मास्याः पारणे विहृत्य स्वामी 'मोराकसंनिवेशे' गतः, तत उद्याने कायोत्सर्गे स्थितः । तत्र च भगवतो माहात्म्यवृद्ध्यर्थं खामिशरीरे सिद्धार्थः आवेशं कृत्वा भूत-भविष्यत् - वर्तमाननिमित्तं वदति-लोकाः खामिनः सेवां कुर्वन्ति, तदा तत्र ग्रामे 'अछम्दको' नाम एको निमित्तकोऽस्ति, स च अमर्षवशात् खामिसमीपे आगत्य एवं तृणं गृहीत्वा प्रश्नं चकार । भो आर्य! एतत् तृणं त्रुटिष्यति न वा, एतादृशीं मस्करीं चकार । तदा सिद्धार्थेन उक्तं तुणं न त्रुटिष्यति, तेन यदा त्रोटितुं प्रारब्धं तावद् इन्द्रेण आगत्य तस्याऽङ्गुली त्रोटिता, स्तम्भिता च । सिद्धार्थेन पुनर्लोकानां पुरत उक्तम्- चौरोऽयम् अच्छन्दकः- वीरघोषकर्मकरस्य कांस्यपात्रं चोरयित्वा शरघूवृक्षस्य मूले निखातम् अस्ति । इन्द्रशर्मब्राह्मणस्य छागं हत्वा तन्मांसं भुक्त्वा तदस्थीनि गृहप श्राद्भागे बदरीवृक्षमूले निखातानि सन्ति । तृतीयं कर्म अस्यैव स्त्री जानाति, अहं किं वदामि; तदा स्त्रिया उक्तं भगिन्याः पतिरयम् । इति श्रुत्वा अछन्दको लज्जितः, एकान्ते आगत्य स्वामिनं प्राह- खामिन् ! भवतां बहूनि स्थानानि सन्ति, यूयम् अन्यत्राऽपि यास्यथ, परम् अहं क व्रजामि । भगवता अप्रीतिं ज्ञात्वा ततो विहृतम्
For Private and Personal Use Only
कल्पद्रुम कलिका वृचियुक्तं व्याख्या. ५.
।। १२५ ।।